SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुन्दरबोधिनी टोका काली रानी के विचार 'महावीर 'मिति-चीरयति-पराक्रमते मोक्षानुष्ठाने इति वीरः, महाँचासौ वीरो महावीरो-वर्धमानस्वामी चरमंतीर्थंकरस्तम् वन्दे मनःमणिधानपूर्वकं वाचा स्तौमि, नमस्यामि-सयत्नपञ्चाङ्गनमनपूर्वकं नमस्करोमि, सत्कारयामि-अभ्युत्यानादिनिरवद्यक्रियासम्पादनेनाऽऽराधयामि, सम्मानयामि मनोयोगपूर्वकमईदुचितवाक्यप्रयोगादिना समाराधयामि, कल्याणं-कर्मबद्धसकलोपाधिव्याधिबाधाविधुरत्वात् कल्यो मोक्षस्तम् , आ-समन्तात् नयति-पापयतीति ज्ञानादिरत्नत्रयलक्षणमोक्षमार्गोपदेशदानद्वारा (भविजनान् ) कल्यान् जन्मजरादिरोगमुक्तान् आणयति-धातूनामनेकार्थत्वात् सम्पादयतीति वा कल्याणस्तम्, (३) महावीर-मोक्षके अनुष्ठानमें पराक्रम करनेवाले होनेसे महावीर कहे जाते हैं, ऐसे महावीर वर्धमान स्वामी चरम तीर्थकरकी निर्मल मनके साथ वचनसे स्तुति करूँ। यतना-पूर्वक पाँच अंग नमाकर नमस्कार करूँ। यतना-पूर्वक अभ्युत्थान आदि निरवद्य क्रियासे भगवानका सत्कार करूँ। मनोयोग-पूर्वक अर्हन्तों का उचित वाक्य द्वारा सम्मान करूँ। कर्मबन्धसे उत्पन्न होनेवाली उपाधि-व्याधिके नाशक होनेसे 'कल्य ' को मोक्ष कहते हैं, उसको प्राप्त करानेके कारण भगवान् कल्याण-स्वरूप हैं । अथवा ज्ञानादि रत्नत्रयरूप मोक्ष मार्गके उपदेश द्वारा भव्य जीवोंको जन्म, जरा मृत्युरूप रोगसे मुक्त करते हैं, इस कारण भी कल्याणस्वरूप है। (3) मावा२-भाक्षना मनुनमा ५२।४५ ४२१/unt मडावीर उपाय. એવા મહાવીર વર્ધમાન સ્વામી ચરમ તીર્થકરની નિર્મળ મનની સાથે વાણીથી સ્તુતિ કરું. યતના-પૂર્વક પાંચ અંગ નમાવીને નમસ્કાર કરૂં યતના-પૂર્વક અભ્યત્યાન આદિ નિરવદ્ય ક્રિયાથી ભગવાનને સત્કાર કરૂં. મનેયેગ–પૂર્વક અહંતોનું ઉચિત વાક્યોથી સમ્માન કરૂં. કર્મબંધથી ઉત્પન્ન થનારી ઉપાધિ અને વ્યાધિના નાશક હોવાથી “કલ્ય” તે મેક્ષ કહેવાય છે. તેને પ્રાપ્ત કરાવનાર હોવાથી ભગવાન કલ્યાણ સ્વરૂપ છે. અથવા-જ્ઞાનાદિ રત્નત્રયરૂપ મોક્ષ માર્ગના ઉપદેશ દ્વારા ભવ્ય જીને જન્મ જરા મૃત્યુ રૂ૫ રેગથી મુક્ત કરે છે. આ કારણથી પણ કલ્યાણ-સ્વરૂપ છે. For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy