SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुन्दरबोधिनी टोका कालोरानीके विचार पाप्स्यति ?, अथवा-न जेष्यति ?, जीविष्यति ? पाणधारणं करिष्यति ?" अथवा-न जीविष्यति ? पराजेष्यते ?=शत्रुतः परास्तो भविष्यति ? वा न पराजेष्यते ? अहं कालं कुमारं-स्वपुत्रं खलु-निश्चयेन जीवन्तं-माणयुक्तं द्रक्ष्यामि-पेक्षिष्ये, इत्येवम् , ' अपहतमनःसंकल्पा'-अपहतो मलिनीभूतो मनःसंकल्पो-योग्याऽयोग्यविचारो यस्याः सा तथा, यावत्करणात्-'करयलपल्हत्थियमुही, अट्टज्माणोवगया, ओमंथियणयणवयणकमला, दीणविवन्नवयणा, मणोमाणसिएणं दुक्खेणं अभिभूया' एतेषां सङ्गहः । करतलपर्यस्तितमुखी, आर्तध्यानोपगता, अवमथितनयनवदनकमला, दीनविवर्णबदना, मनोमानसिकेन दुःखेन अभिभूता, इतिच्छाया; 'करतले 'तिकरतले हस्ततले पर्यस्तितं स्थापितं मुखं यया सा तथा, 'आर्ते 'ति-ऋत= दुःखं पुत्रविरहजन्यं तत्र भवमात, तच्च ध्यान, तत्रोपगता-पुत्रविरहजन्यदुःखा युद्धमें शत्रुओं पर विजय पावेगा अथवा नहीं ? । वह जीवित रहेगा या नहीं ? । शत्रु उससे पराजित होंगे या नहीं ? । मैं अपने लाल कालकुमारको जीवितावस्थामें देखेंगी या नहीं है। इस प्रकारके अनेक संशयात्मक विचार करने लगी। ऐसे कर्तव्याकर्तव्यके विचार और उनका निर्णय जब शिथिल अवस्थाको धारण करने लगे तब सहसा रानीका मन मलिन होगया और हथेलीपर अपना मुँह रखकर पुत्र विरहके दुःखसे क्षुब्ध रानी आर्तध्यान करने लगी। अत्यन्त दुःखके कारण कुम्हलाये તે યુદ્ધમાં શત્રુઓ ઉપર વિજય મેળવશે કે નંહિ? તે જીવિત રહેશે કે નહિ? તેનાથી શત્રુ પરાજીત પામશે કે નહિ ? હું મારા લાલ કાલકુમારને જીવિત અવસ્થામાં જોઈશ કે નહિ ? આ પ્રકારના અનેક સંશયાત્મક વિચાર કરવા લાગી. એવા કર્તવ્ય અર્તવ્યના વિચારે તથા તેના નિર્ણય જ્યારે શિથિલ અવસ્થાને ધારણ કરવા લાગ્યા ત્યારે એકદમ રાણીનું મન મલિન થઈ ગયું તથા. હથેળી ઉપર પિતાનું મેં રાખીને પુત્ર વિરહના દુઃખથી પીડાતી રાણી આર્તધ્યાન કરવા લાગી અત્યંત દુઃખને For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy