SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Kasagar Gyanmandir a. M 罪業张業器架諾黑罪器罪罪業端端點業業需光器需要 पकारः कश्चिक्रियते तत: सतस्य संबंधीननुस उपकारस्ततो भिन्नाभिन्चीवेत्यादितदेवावर्त ते इत्यनवस्था पिचकुतःप्रमाणाहचनस्था पौरुषेयत्वाभ्युपगमः कार स्मरणादिति चेवतस्था सिद्धत्वात्तवाहि स्मारंति जिनप्रणीतागम तत्त्ववेदिनो वेदस्यक नपि प्पलादप्रभातन सकर्त सारणवादस्तेषां मिथ्यारूप इतिचत् कइदानीमे वसतिपौरुषेयः सर्वस्याप्यपौरुषेयत्वप्रसक्त तथाहि कालिदासादयोपि कुमार संभवादिष्यात्मनमन्य वा प्रणेतार मुपदिशं त एवं प्रतिक्षेप्तुं शक्यं ते मिथ्यात्वमात्मन मन्य वा कुमार संभवादिषु प्रयोतार मुपदिशतीति तत: कुमार संभवादयोपि ग्रंथाः सर्वेप्यपौरुषेया भवेयुस्तथाचक: प्रति विशेषो वेदेयेन स एव प्रमाणतयाभ्युपगम्य तेन येषागमाः अपिच यौनाकोणेरपि पूर्वमहर्षभिः सकत त्वं वेदस्याभ्यु प गतमेव तथाचता थः गिराहचचकु: सामानि सामगिराविति अथ तत्र करोतिः स्मरणे वर्ततेन निष्पादने दृष्टच करोतिरयातरेपि वर्तमानो यथासंस्कारः तथाच ल के वक्तारः पृष्टमे कुरुपादी मेकवि ति अवहि संस्कारे एव करोति वर्ततेना पूर्वनिवत्त नं संभवत्व शाक्यक्रियत्वात्ततोऽन्यथा नुपपत्त्यासंस्कार एव करातिर्वत ते वेदविषयेत नान्यवानुपपन्यत्वं किमपि निबंधनमस्ति ततः कथं तत्रस्पर वर्तयितुं शक्यते स्यादेतद्यदि वेदविषये करोति स्परणेन वर्षे त तर्षि वेदस्य प्रमाण्य नस्यादथच प्रमाण्यमभ्य पगम्यते तच्चा पौरुषेयत्वा देवान्यथा सर्वांगमानामपि प्रामाण्यप्रसक्त : ततोऽवापि करोति प्रमाण्या न्यथानुपपत्त्या स्पारणेवच तेइति तदेतदसत् इतरेतरात्रयदोष प्रसंगात् तथाहि प्रमाण्य सिद्धेसति तदन्यथानुपपत्त्याकरोते: स्मरणे वर्तनं करोते मारणे वृत्तौचापौरुषेयत्वसिहित: प्रामाण्यमित्य का सिद्धावन्यतरासिद्धिः अनेकांतिकं च क रस्सारणं वटवटे वैश्रमण इत्यादि शब्दानां पौरुषेयाणामपि कार* पतेः यत्नवान् तत्कारमुपलभ्यते एवेतिचेत् नावश्यंतदुपलभसंभवनियमा भावात् किंवा पौरुषेयत्वेनाभ्य पगतस्य वेदस्य कर्तानवास्ति कश्चित्पौरुषेयत्वेना भ्युपगतस्य वटवटे वैश्रवण इत्यादिरस्तीति न प्रमाणात्कुतञ्चिद्दिनिश्चयः किंतु परोपदेशात् सबभवतो न प्रमाणं परस्य रागादि परीतत्वेन यथावस्तु 深業課業業業業將繼器架米器洲米米米米米米 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy