SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobaithong Acharya Shri Kallassarsur Gyanmandir नंदी टी. सकल सांसारिकदुःखातंकसमुच्छ दा प्रतिहतशक्तिपरमौषध कल्पप्रवचन प्रतिपादकतया सत्रोपकारित्वावर्तमानतीर्थाधिपते भगवईमानस्वामि नो नमस्कारमभिधिस्मराह जयइत्यादि जयतीति पूर्ववत् श्रुतानां खदर्शनपरदर्शनानुगतसकल शास्त्राणां प्रभवंति सर्वाणि शास्त्राण्यस्मादिति प्रभवः प्रथम उत्पत्तिकारणं तदुपदिष्टमर्थमुपजीव्य सर्वेषां शास्त्राणां प्रवर्तनात् परदर्शनशास्त्र ष्वपिडियः कश्चित्ममीचीनोऽर्थः संसारासारता स्वर्गापवर्गादि हेतुः प्राण्यक्तिमादिरूपः सभगवत्प्रणीतथास्त्र भ्य एव समुतोवेदितव्यो न खल्य तौद्रियार्थपरिज्ञानमंतरेणातौद्रियः प्रमाणावाधितोऽर्थः पुरुष मात्र णोपदेष्टुं शक्यते अविषयत्वात् न चातौंद्रियार्थपरिज्ञानं परतीर्थकानामस्तोत्येतदओवच्यामः ततस्त भगवत्प्रणीत शास्त्रेभ्यो मौलं समीचीनमर्थ लेशमुपादाय पचादभिनिये शवगतः स्वस्वमत्यनुसारेणतास्ताः स्वस्वप्रकृयाः प्रपंचितवंत: उक्त'च स्तुतिकारेण सुनिश्चितंनः परतंत्रयुक्तिष स्फुरति या कश्चनसूक्तिसंपद तपैवताः पूर्वमहार्णवोरिथताजगुः प्रमाणं जिनवाक्यविमुखः 1 याकटयन्बोपियपयापनाय यतिमामाग्रणी: खोपनाशब्दानुशाशनहत्तीवादौ भगवतः स्तुतिमेवमार बीबीरममतं ज्योतिनत्यादि सर्ववेदसां पत्र च न्यासकताव्याख्या सर्ववेदमा सर्वज्ञानानां स्वपरदर्शनधि सकलशास्त्रानुगत * परिज्ञानानामादि प्रभवप्रथममुत्पत्तिकारणमिति अतएव चेतवतानामित्यत्व बहुवचनमन्यथैक वचनभेष प्रयुज्यते प्रायः श्रुतशब्दय केवल द्वादशांगमात्र वाचिन: सर्व वापि सिद्धांतेएकवचनांततया प्रयोग दर्शनात सर्वश्रुतकारणत्वेन भगवतः स्तुतिप्रतिपादने इदमप्यावेदितं द्रष्टव्य सर्वाण्यपि श्रुतानि पौरुषे भाषा * नोप मोटोउत्पतिस्थानको तिधर्मतिनाथापणहार एशवाउत्तमगुणाकरीने पूजितके ते२४ तीर्थकरानेविषेच० बमणभगवंत श्रीमहावीरदेवचरमके हलोहनीजवहोज्यो सर्वदाकालेवली ज जयहोज्योगु लोकतेसावमाधवौ बावकत्राविकादि कतीनलोकनागु० गुरुतेसर्थ नाहितभणी धर्म नाकरणहा रछे तेजनोज जयहोज्योम जेकय रुपमबनेजीयवे करीतेहनोम मोटोज्ञानमया मामातथामा घोरपरिमानासरणार जीपणहारछे तेभग्रीमो 業张张器法器法器米諾諾諾米米諾諾器器器器諾諾器 誰杀杀器縱深號器深渊號樂器器器米米諾諾器杀器業 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy