SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Maha Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir नंदी टो 職業器能辨辨證業器器業業業雜器需器灘养紫米器 धुमादिवशि तत्कार्यतया शब्दादभिप्रायविषयं विकल्प प्रतिबिचमनुमिमीते अपि तु वाचकत्वेन बाच्यामधे प्रत्ये तिदेशांतरे कालान्तरे च तथा प्रत्यादि दर्थनात् नच देशान्तरादावपि तथा प्रतीतावन्यथा परिकल्पनं ययातिप्रसङ्गप्राप्त नाग्निधर्म जनयति किन्वष्टः पिशाचादित्यस्था अपिकल्पनाया प्रमङ्गात् अपिचार्थक्रियाया प्रेक्षावान् प्रमायमन् पयति नचाभिप्रायविषयं विकल्पप्रतिबिंब विवक्षितार्थक्रियासमर्थ किंत वाह्यमेव वस्तु नच वाच्यमभिप्राय विषय विकल्पप्रतिबियं ज्ञात्वा वाह्य वस्तुनि प्रतिष्यते तेनायमदोष इति अन्यस्मिन् ज्ञाने अन्यत्र प्रसत्त्यनुपपत्त : न हि घटे परिच्छिन्ने पटे प्रवृत्ति यंका एतेन विकल्पप्रतिबिंबकं शब्दवाच्यमिति यत्प्रतिपच तदपि प्रतिक्षिप्तमवसेयं तत्रापि विकल्पप्रतिषिके शब्देन प्रतिपत्र वस्तुनि प्रत्यनुपपत्त : दृश्यविकल्पाववेकीकृत्यवस्तुनि प्रवल ते प्रति चेत् तथापि तदेव विकल्पप्रतिबिंबकं बहीरूपतयाध्यवश्यति मतो बहि प्रवर्तते तेनायमदोष इति न तयोरे काकरणाभिः पत्यन्सयलक्ष गय न साधायोगात् साधर्मा चैकाकरणनिमित्तमन्यथातिप्रसंगात् पपिच कीतायेकाकरोतीति वाय' सएव विक ल्पइति चेन्न तत्व बाह्यस्खलक्षणानवमामात अन्यथा विकल्पत्वायोगादनवभासिते नचेकीकरणासंभवादतिप्रसक्तः अथ विकल्यादन्यएव कश्चिहिकल्प मे बार्थ दृश्यमित्यध्ययस्यति संततर्हि स्वदर्शनपरित्यागप्रमंगः एवमभ्य पगमेसति बलादात्मास्तित्वप्रसक्तः तथाहि निर्विकल्प कं न विकल्पमर्थ साक्षात्करोति तहगोचरत्वात् ततो न तत्दृश्यमर्थ विकल्पेन महकीकत मतं न च देशकालस्वभाव व्यवहितार्थविषयेषु शाब्दविकल्पेण तहिषयो निर्विकल्पकसंभवस्तत् कथं तत्र तेन दृश्यविकल्पार्थकीकरणं ततो विकल्पादन्यः सर्वत्रदृश्यविकल्यावर्षावेको कुर्वन् बलादात्मैवापपद्यते न च सोभ्यु पगम्यते तस्माच्छब्दो बाह्य स्वार्थस्य वाचकइत्यकामेनापि प्रतिपत्तव्य इतश्च प्रतिपत्तव्यमन्यथा संकेतस्यापि कर्तुमशक्यत्वात्तथाहि येन शब्देन इदं तदित्यादिना संकेतोविधेवन किं संकेति तेन उतासंकेति तेन न तावत् संकेति नानवस्थाप्रसंगात् तस्यापि हि येन शब्देन मकेतः कार्यसेन किं संकेति तेन उत्तासंकेति तेनत्यादि 米岩浆器端狀器諾諾諾諾諾器张器法器諾諾器器器装 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy