________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(६४)
अनुपानतरंगिणी. જશદની કાચી ભસ્મ ખાવાથી પ્રમેહ, અજીણ ઉલટી અને ફેર આદી અનેક રોગોને ઉત્પન્ન કરે છે. ૮૫
કાચી જશદની ભસ્મના દેશની શાંતી. त्रिदिनसितवासार्द्ध भजनवालहरीतकीं ॥ यशदस्यविकारेण मुक्तःस्यान्नात्रसंशयः॥९६॥
હીંમજનું ચર્ણ સાકર સંગાથે ૩ દિવસ સેવન કરે તો જશદની કાચી ભસ્મ ખાવાથી ઉત્પન્ન થયેલા વિકારોથી મુક્ત થાય છે એમાં ४२१ सहनथा. ४९
. જશદ ભસ્મનાં અનુપાન. यशदंभिषजांवसुदंललने प्रवदाम्यनुपानगणहिततःत्रिसुगंधियुतंभसितंद्यसितं त्रिमलोद्भवमाशुनिहंतिगदं ॥ ९७ ॥ अमिमंथरसैहँति वह्निमांद्यदुरासदं ॥ नेत्ररोगगवाज्येन जीर्णेनैवांजनेकृते ॥ ९८ ॥ अथवालालयाप्रात नेत्ररोगंहिव्युष्टया ॥ नागवल्लिदलोप्तन्न वीटकेनप्रमेहनुत् ॥ ९९ ॥ सतंडुलहिमैहँति खजूं रैर्मायुजज्वरं ॥ यवानिकालवंगाभ्यांयुतशीतज्वरंजयेत् १०० खर्जूरतांडुलहिमैरक्तातिसारनाशकृत् ॥ शर्कराजाजिसंयुक्त मतिसारंवमिंजयेत् ॥ १ ॥ यवानिकालवंगजीरकै सशर्करैः शिवायुधाख्यमामयंनिहतिवामलोचनेप्रिये यवानिकाकवोष्णनीरसंयुतंविबंधनुत् तथामवातनुद्यवानिकालवंगसंयुतं ॥ २ ॥ महिषीनवनीतेन प्रमेहंजयतिध्रुवं ॥
For Private And Personal Use Only