________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३२) नाडीज्ञानतरंगिणी. गोवृषौसितौशुभौचविप्रवारणौनृपः ॥ पुष्पमश्वचाषहंसबर्हिरनमोदकाः ॥ छत्रमत्स्यमांसनीरपूर्णकुंभरोचनाः ॥ कन्यकाखलंकृतावरांगनावरामता ॥ १ ॥ वेणुशंखमेघवेददुंदुभीरथस्वनाः ॥ स्तोत्रपाठउच्छ्रि ध्वजंज्वलद्विभावसुः ॥ जातरुपमक्षताःसुपुत्रसंयुतावधूः॥ गौःसवत्सकाप्रयाणइत्ययंगणोवरः ॥ २ ॥ दध्यांमफलमेहीतिवाचोऽग्रेयाहिपृष्टतः ॥ वामेवादक्षिणेवाचःसौम्याःसौम्यफलप्रदाः॥३॥ सिंहगोपनादाश्चहेषितंगजहितं ॥
शुभंहंसरुतंप्रोक्तंधूकशब्दंतुवामतः ॥ ४ ॥ पुनामानःखगावामेस्त्रीसंज्ञादक्षिणेशुभाः ॥ यानंदक्षिणतोवामेप्रशस्तंश्वशृगालयोः ॥५॥ मृदुःशीतोऽनुकुलश्वसुगंधिःपवनःशुभः ॥ ग्रंथ्यर्बुदादिषुप्राज्ञैश्छेदशब्दःसुपूजितः ॥६॥ विद्रध्युदरगुल्मेषभेदशब्दस्तथैवच ॥ रक्तपित्तातिसारेषुरूध्दशब्दोवरोमतः ॥७॥
वे शुभ शुधन परीक्षा लिये छिये:-धाणा गाया , म. १६, बाम, हस्ती-हाथी, २०, ५०५, घास, नी पक्षी-यास, स, भार, २न, भौ-साई, छत्र, भ.२५, मांस, पाथी नरेसी ગાગર ગોરોચન, અલંકારયુક્ત કન્યા કિંવા ભાગ્યવતી સ્ત્રી, તેમજ वे, श५ भेष, ३६, ना३, २५ना मान, स्तोत्र पानी ६५. नी, भी ५२३ती 4M, ही मनि, सुवर्ण, क्षत-गर, पुत्र સહિત સ્ત્રી, અને સવત્સા ગાય-એટલે વાછડા સહિત ગાય, રોગી.
For Private And Personal Use Only