SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir मुआ | किल्बिषमुद्राभाजकिल्बिषाणांपातकानांमुद्रांलक्षणंभजनीतिक्षाक्तस्यभाजपापलसणालहता / सटी. स्येत्यर्थः॥६७॥ ननुतवरुपामय्यस्तिममदोषानभवाननिर्मलान्किमितिनकरोषित्वयानोक्तत्त्वादिनि || चेदवपुनरपिस्वदोषाविकरणमेवकरोति तृष्णति तृष्णाव्यालविवाहणेवव्यालसर्पस्तस्यविषं नैवास्तितेनुकंपायस्मिंस्तस्यास्यतःकथंकारम्॥कि ल्बिषमुद्राभाजारामेतिनिरामयंवचप्रसरतू॥७॥ नेनार्तपीडिनमथचधनधनशब्दैव्यव्येतिप्रलापेरुप्रिथिव्यांपतंतंलुउत्तमथचगुरुतापमत्यंतसं तप्तंमांहेगरुडध्वजरामचंद्रजीवनदानेनाशरक्षपालयमांपाहीत्यवहेरामत्वयैवंवक्तव्यमरेयस्येह शमस्तिसामर्थ्यसमार्थनीयइनिचेत्तवध्वजापरिस्थितस्यांजवर्यस्याऽप्यस्तिसर्वसामर्थ्यतस्येश || 25 For Private And Personal Use Only
SR No.020490
Book TitleArya Shatak
Original Sutra AuthorN/A
AuthorMudgalacharya
Publisher
Publication Year
Total Pages79
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy