________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीया सर्ग
श्रीमुनिसुव्रतस्वामिचरितम् ॥२८॥
पचमो सवः
अर्पयत्करवालं स, प्रियायाः स्वकराम्बुजात् । भूमीविन्यस्तजानुः स, धमितुं तं समुद्यतः॥ २३२ ॥ तावत्क्रोशपरिभ्रष्टः, सशब्दस्तत्कराम्बुजात् । मेदिन्यां न्यपतत् खगो, वज्राशनिरिवाञ्जसा ॥ २३३ ॥ सम्भ्रान्तोऽपृच्छदेनां तु खभावसरलाशयः । कथं कोशपरिभ्रष्ट - खगोऽयं पतितो भुवि ॥ २३४ ॥ सोचे नाथ! महामोहा-दधः कोशो मया धृतः। तदेष तरवारिमें, पतितःकरकुडालात् ।। २३५ ।। अथ निर्धान्तचेतस्कः, प्रज्वाल्य ज्वलनं तदा । रजनीं वाहयामास, भव्यैर्नव्य-रतोत्सवैः॥ २३६ ।। प्रातः प्राप्तः पुरे राज-प्रमः प्रमुदिताशयः। तया साकं सिषेवेऽथ, सुखं विषयसम्भवम् ॥ २३७ ।।
अन्यदा तुरगेणैष, शिक्षया विपरीतया । वाह्याल्यामपजहे द्रा- ग्यथा तूलो नभस्वता ॥ २३८ ॥ निन्ये महाटवीं वाजी, कुमारं देवतासखम् । अचिन्तितो भवेद्वितो, यथा मृत्युरचिन्तितः ॥ २३९ ।। विमुच्य तुरगं वेगा-दुःशिक्षितमिवात्मजम् । भ्राम्यन् वने महाघोरे, जिनागारमुदैवत ।। २४०॥ तत्राद्राक्षीन्मुनि शान्तं, विजितेन्द्रियपश्चकम् । चारणं चारुचारित्रं, चश्चचामीकरच्छविम् ॥ २४१ ।। साहसगतिरित्याख्या-विख्यातं क्षितिमण्डले । तन्वानं देशनां स्फूर्जन्महापङ्कनदीरयाम् ।।२४२।।युग्मम् ।। प्रणिपत्य मुनि भक्या, न्यविक्षन्नृपनन्दनः। आसाद्यावसरं प्रोचे, किमेते पञ्चपूरुषाः ॥ २४३ ॥ निसर्गरूपसुभगा युवानो नलिनाननाः । कथमिच्छन्ति चारित्रं, तदाऽवेदय धीधन ! ॥ २४४ ॥ अथोवाच महासत्त्वः, सत्त्वराशिहितोद्यतः। भीमानामेति पयस्ति, चौरहल्लीसकाऽऽकुला ॥ २४५॥ क्षत्रियान्वयसम्भूतः पल्लीशो धरणीधरः। भिल्लैः परिवृतः पल्ली, पपी विपुलविक्रमः ॥ २४६ ॥
अगदत्तकमा
OXOXOXOXOXOXOXOXE
॥२८॥
For Private and Personal Use Only