________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पुरक्षोभस्ततो जज्ञे, हाहाकारपुरस्सरः । पयःपूरेण सौधं तद्, व्याप्तं मूर्तेर्भयैरिव ॥ ६३०॥ क्षणान्नृपसभा व्याप्ता, पयःपूरेण सर्पता । स ततः सप्तमी भूमि-मारूढो भयविद्रुतः॥ ६३१ ॥ ज्ञानवित्सचिवाभ्याश्च, साकं साकं परिग्रहः। तत्राऽस्थात्कुरु नैमित्त-शकुनाशावलम्बनम् ॥ ६३२ ॥ कोपि स्तनन्धयं स्कन्ध-मारोप्य सुरसानः । उपरिष्ठात्तिष्ठति स्म, ही मृत्योर्नापरं भयम् ॥६३३॥ यावत्सलिलसम्पूरैः, पूर्णाः सप्ताऽपि भूमयः । तावजगाद भूपालः, संवेगवेगरङ्गितः॥ ६३४ ॥ हाऽस्माभिर्न कृतो धर्मो, हाऽस्माभिर्जन्म हारितम् । मुधा गमितमायुश्च, स्फुरितो दण्डको हरेः ॥६३५।। साधयामि कथङ्कारं, परलोकमहं किल । इष्टे नष्टे कृतः शोकः, किम्बिधत्ते विवेकिनाम् ।। ६३६ ॥ पूर्वजानां महीशाना, लुप्तो मार्गों मया किल । यत्तेऽभूवन् महासत्त्वा, यतयो यौवनेऽपि हि ॥६३७॥ धनं मे ध्यायतोऽकसा-निधनं समुपागतम् । एकाक्षरस्य लाभे हि, ही शोचन्ति कथं जनाः॥६३८॥ वराटिकाकृते कोटि-हारिता ही मयाऽधुना । यल्लब्ध्वाऽपि नरेन्द्रत्वं, प्रमादः सादरं कृतः॥ ६३९ ॥ इतः पोतं समायातं, व्यूढं भूपवरण्डिकाम् । निर्यामकैधार्यमाणं, परिणि दृष्टवान्नृपः ॥ ६४०॥ अथोच्छ्वासं समासाद्य, जजल्प मतिसागरः। प्राप्तो राजन्नयं पोतः, प्रेरितः श्रेयसा तव ॥ ६४१ ॥ आपदा भविता राजन् !, निस्तारस्तव निश्चितम् । अध्याव सत्वरं पोतं, नातः कालविलम्बकृत्॥६४२॥ श्रुत्वेति मत्रिणा प्रोक्तं, याबद्राजा वरण्डिकाम् । अध्यास्य चरणं पोते, क्षिपति प्राज्यसाध्वसः॥६४३॥ तावन्न सलिलं मेघ, विद्युतं न च गर्जितम् । अद्राक्षीत् क्षितिनेताऽथ स्वमदृष्टोपमं क्षणात् ॥ ६४४ ॥
नवमो भवः संस्तवदोषे मन्नितिलकदृष्टान्तः
For Private and Personal Use Only