________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पष्ठः सर्गः
श्रीमुनिसुव्रतस्वामि
चरितम् ॥१२॥
नवनो भवः
तत् श्रुत्वा तन्सुतोवादी-तात! प्रेषय मां द्रुतम् । मातुः पिटगृहे कार्य-सिद्धिनों दूरवर्तिनाम् ॥४.९॥ विनयादिगुणग्रामैः, सर्वानाराध्य तां सुताम् । परिणीय विधातास्मि, मातुर्मङ्गलसम्पदम् ॥ ४१०॥ रुद्रदत्तोऽप्यथोवाच,युक्तमाऽऽख्याति मत्सुतः। दौहित्रेयाशी प्रीतिः,पौत्रेहन्त! न ताहशी॥४११ इत्युक्त्या रञ्जितः सार्थ-वाहः सर्व विधाय सः। प्रजिघाय ततः पुत्रं, नर्मदानगरं प्रति ॥ ४१२ ।। निवेश्याऽथ बहिः सार्थ, द्वितीयकपुरोपमम् । जगाम मन्दिरं माता - महस्य दुहितुः सुतः ॥ ४१३ ॥ भक्त्या मातामहाऽऽदींश्च, परितोपं निनाय सः। मानयाश्चक्रिरे तेऽपि, सर्वस्याऽऽभ्यागतो गुरुः ॥४१४॥ विनयाधैर्गुणैरेषः, सुबुद्धिस्तानतोषयत् । विनयः कार्मणं लोके, मन्नतबविवर्जितम् ॥४१५॥ ताश्च प्रार्थयते कन्यां, ज्ञात्वा तद्भावमङ्गिनाम् । अन्यधर्माऽभिभूतत्वा- द्ददते न च ते क्वचित ॥४१६।। याते विचारे धर्मस्य, कन्यया प्रतिवोधितः । भावितात्माऽजनि श्राद्धः, सम्यक् सम्यक्त्वसौम्यधीः ॥४१७॥ अथाऽऽदायि सुताऽमुष्मै, मातुः पित्रा धनव्ययः । अप्रीयत तया सोपि, धर्मकामानबाधयत् ॥४१८॥ अन्यदा स्वजनान् पृष्ट्वा, नर्मदासुन्दरीपुरात् । नर्मदासुन्दरी प्राप्य, स जगाम पितुर्गृहम् ॥४१९॥ खोचितप्रतिपच्याऽसौ, श्वश्रू-श्वशुर-संहतिम् । वशीचकार स्वगुणैर्विनयात् को न रज्यते? ॥४२०॥ स महेश्वरदत्तोऽपि, तया सह दिवाऽनिशम् । गणयन् धन्यमात्मानं, कल्याणी भक्तिरहति ॥४२॥ रुद्रदत्तार्षिदत्ते च, जिनधर्मकथानकात् । पुत्रप्रबोधमाहात्म्या-दभूतां पुनराहतौ ॥ ४२२॥ अन्येयुमुखमादर्श, वीक्षमाणा गवाक्षगा। नर्मदासुन्दरी क्षोणी-मनवेक्ष्य प्रमादतः॥४२३ ॥
प्रशंसादोपे कविदत्ताकथानकम्
।।१२०॥
For Private and Personal Use Only