________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमुनिसुव्रतखामि
चतुर्थः सर्ग:
चरितम्
॥९३॥
नवमो भवः
अचिकित्स्यममुं ज्ञात्वा, स श्रेष्ठी तमुपैक्षत । उपेक्षणीया विबुधैः, कुबुद्धय इति स्मरन् ॥ ५७५ ॥ अथ मित्रैर्वृतः कामी, नटांस्तानित्यभाषत । प्रदत्त कन्यकामेनां, तोलयित्वा सुवर्णतः॥ ५७६ ॥ तेऽप्यूचुर्न बहुखणः, कार्य कार्यज्ञ ! चिन्तय । जङ्गमा कल्पवल्लीयं, वाञ्छिताऽर्थसमर्थिका ।।५७७॥ अस्यां चेदस्ति ते चित्तम्, पेटकं स्वीकुरूद्भुतम् । भवान् मिलतु निःशेष विद्वन् ! कौशल्यशेवधिन् ! ॥५७८॥ अथ प्राग्भवसम्बन्धा-दैतस्यामतिरागवान् । सद्य एव मिमीलेषां, का प्रपा कामरङ्गिणाम् ॥ ५७९ ॥ अथेत्यूचुर्नटा वित्तं, तमुपाज्येति पुष्कलम् । उपयेथा नटीमेनाम् , जननयनकार्मणाम् ।। ५८० ॥ ओमिति प्रतिपाद्यैषां, वाचं स नटपेटकः । धनमर्जयितुं प्राप पुरं विद्यातटाभिधम् ॥ ५८१ ॥ अस्य व्यतिकरं ज्ञात्वा, कौतुकी काश्यपीपतिः । ददाववसरं तस्य तद्विज्ञाननिरीक्षया ॥ ५८२ ।। महाराज्ञी महामात्याऽऽ-दिभिः परिवृतस्ततः । ईक्षितुं नाटकं तस्यो-पाविक्षत् क्षितिवासवः ।। ५८३ ।। अथाऽऽबध्य वरात्राभि-र्चतुर्दिशि महीतटम् । तत्र व्यधीयत प्रोच्चै -वंशः पर्वशताकुलः॥ ५८४ ॥ तस्योपरि महाकाष्ठ - फलकं तैय॑वेश्यते । तस्याऽन्तर्निहिती द्वौ द्वौ, सुदृढं लोहकीलकौ ॥ ५८५॥ एककालमवाद्यन्त, वादित्राणि मुहुर्मुहुः। आह्वातुं नाटकाऽऽलोके, लोकानामिव दूरतः॥ ५८६ ।। कृपाणखेटकव्यग्र-पाणिः श्रेष्ठितनूद्भवः। सच्छिद्रे परिधायांही, पादुके आरुरोह तम् ॥ ५८७ ॥ मन्द्रमध्यादिभेदेन, जगौ रागतरङ्गितम् । गाथकीवृन्दगा वंश-मूले नटतनूद्भवा ॥ ५८८॥ वंशाने नर्तयन् खड्ग-खेटके खेलनाऽऽकुलः । अहरजनचेतांसि, शिल्पात् को हि न रज्यते? ॥५८९॥
जिनदेशनाया भावनाधर्मे इलापुत्रवृत्तान्तम्
॥९३॥
For Private and Personal Use Only