SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः सर्गः श्रीमुनिसुव्रतखामिचरितम् ॥५१॥ एषाऽऽधादश्चले नागं, मा गास्त्वं भुवनेश्वर ! । खमातेव विमाता मे तत्किं ध्यायसि दुर्मतिम् ? ॥८८३॥ परापराधसहन, भावतः सा क्षमा मता । निरपराधः सर्वोऽपि, क्षमी सुर! विचक्षण ! ॥८८४ ।। एवमुक्तस्तया नागः, शान्तात्मा समजायत । प्रस्तावे सदृशं वाक्यं, गदितं हन्त सिद्धये ॥८८५॥ ततस्तयाऽस्याः पल्यङ्के, शायिता निजनन्दिनी । केचित्परसुखं प्रेक्ष्य, स्फोटयन्ति निजं शिरः॥८८६।। 'केकराऽक्षी गतच्छायां, तनुलावण्यधारिणीम् । इमां दृष्ट्वाऽवदत् स्मित्वा, सर्वतः परिचारिका ॥८८७|| स्वामिन्यन्यादृशं जातं, कथमेतत्तवाङ्गकम् । किंवा विद्याप्रयोगोऽद्य, भियेऽस्माकं प्रदर्शितः ॥ ८८८॥ साप्युवाच न जानामि, सर्वरूपधराऽस्म्यहम् । न च विद्या मया कापि, प्रयुक्ता निजविग्रहे ॥ ८८९ ॥ ततस्ताः कथयामासु-रेत्य द्विजमृगीदृशः । साप्यगात्सम्भ्रमवती, दुर्जेयं चरितं स्त्रियाः ॥८९०॥ तामालोक्य रुरोदाऽथ, मुष्टा मुष्टेति निष्ठुरम् । भाषमाणा जघानोच्चै-मुष्टिभिर्वक्षसस्तटीम् ॥ ८९१ ॥ अन्यादृग्रूपवत्येषा, कथं वत्सा इहाजनि ? । अथवा दृष्टिदोषोऽयं, क्रूरदेवग्रहोऽथवा ॥ ८९२ ॥ अथ वा सूतिरोगोऽय-मथवा मे शुभक्षयः । अथवाऽकालमृत्यम- ऽथवा दैवं परामुखम् ॥ ८९३॥ विलपन्तीमिमामूचु-स्त्रियः सन्निधिसंस्थिताः । मा रोदीः कुरु वेगेन, करणीयं यथाविधि ॥८९४।। इत्युक्त्वा ताभिरत्यर्थ, सावादीद्गद्गदाक्षरम् । कुलदेवि! करिष्यामि, पूजनं लक्षपूजया ।। ८९५ ।। मोदकानां बहुद्रोणिं, ढौकयिष्यामि ते पुरः। नामि रजनी पूर्णा, गीतं गास्यामि नूतनम् ॥ ८९६ ॥ १ वक्रनयनाम् । * सप्तमो भवः * आरामशोभा ॥५१॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy