SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५ अङ्कः ] जीवानन्दनम् । संप्राप्ते सति संनिधिं परिजने द्राग्विभ्रतः स्थाणुतां लीनत्वं दधतोऽथवाधिसरणि स्वं साधयन्तीप्सितम् ॥ ६ ॥ अतः सम्यङ्गिरूपय । ( किंकरो गत्वा मत्सरं हस्ते गृह्णाति ।) www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मत्सरः - (स्वगतम् । ) मम खलु माशब्दकीयमवस्था संप्राप्ता । यद्यहं शब्दं कुर्या ततः स्वरेण मां जानीयुरतोऽविकटं प्रविष्टेन मलिम्लुचेन गृहीत उरभ्र इव तूष्णीमासप्ये । ( इति हस्तं विधुनोति ।) ---- किंकरः - चोर, दृढं गृहीतोऽसि । वृथा ते हस्तधूननम् । ( कुष्टं प्रति ।) आवुक, पुरुषः पुरुषः । गृहीत एष दृढं मया । कुष्टः - सफलो मे तर्कः । दृढबद्धमेनमत्रैवानय । - किंकर : - एहि रे चोर, एहि । रक्तकरवीरमालामामुच्य कण्ठे त्वां संभावयामि । अहो तव तपःप्रभावः । गङ्गाचन्द्रादिपरिकरं विना शूली भविष्यसि । मत्सरः - (स्वगतम् ।) दग्ध मनोरथो मे बत चिन्तितमन्यदापतितम् | ( हर्षमभिनीय । ) भस्मानुलेपघवलीकृतसर्वगात्रः ६ १ मोक्ष्याम्यथवा शोकाद्देहवियोगेन भाविना दैवात् ॥ ७ ॥ (किंकरो बलान्मत्सरमाकृष्य कुष्टनिकटं गमयति ।) कुष्ठः -- भद्र, दीपिकासमीपमानय क एष इति पश्यामि । साधारणश्वेन्मोक्ष्याम एनम् । किंकरः -- आर्य, ज्ञातचर इव दृश्यते । ( इति दीपिकासमीपमानयति ।) कुष्टः - ( निरूप्य ) अहो रूपमिदं मत्सरस्येव लक्ष्यते, वेषस्तु कापालिकस्य । तथाहि । श्वेतां वञ्चरसि नारकपालमालाम् । एकेन शूलमितरेण दधत्कपालं हस्तेन तिष्ठति पुरो मृगचर्मवासाः ॥ ८ ॥ भवतु । एनं संबोधयामि । सखे, कीदृशीयमवस्था ते संप्राप्ता । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy