________________
Shri Mahavir Jain Aradhana Kendra
५ अङ्कः ]
जीवानन्दनम् ।
संप्राप्ते सति संनिधिं परिजने द्राग्विभ्रतः स्थाणुतां
लीनत्वं दधतोऽथवाधिसरणि स्वं साधयन्तीप्सितम् ॥ ६ ॥ अतः सम्यङ्गिरूपय ।
( किंकरो गत्वा मत्सरं हस्ते गृह्णाति ।)
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मत्सरः - (स्वगतम् । ) मम खलु माशब्दकीयमवस्था संप्राप्ता । यद्यहं शब्दं कुर्या ततः स्वरेण मां जानीयुरतोऽविकटं प्रविष्टेन मलिम्लुचेन गृहीत उरभ्र इव तूष्णीमासप्ये । ( इति हस्तं विधुनोति ।)
----
किंकरः - चोर, दृढं गृहीतोऽसि । वृथा ते हस्तधूननम् । ( कुष्टं प्रति ।) आवुक, पुरुषः पुरुषः । गृहीत एष दृढं मया । कुष्टः - सफलो मे तर्कः । दृढबद्धमेनमत्रैवानय ।
-
किंकर : - एहि रे चोर, एहि । रक्तकरवीरमालामामुच्य कण्ठे त्वां संभावयामि । अहो तव तपःप्रभावः । गङ्गाचन्द्रादिपरिकरं विना शूली भविष्यसि ।
मत्सरः
- (स्वगतम् ।)
दग्ध मनोरथो मे बत चिन्तितमन्यदापतितम् |
( हर्षमभिनीय । )
भस्मानुलेपघवलीकृतसर्वगात्रः
६ १
मोक्ष्याम्यथवा शोकाद्देहवियोगेन भाविना दैवात् ॥ ७ ॥ (किंकरो बलान्मत्सरमाकृष्य कुष्टनिकटं गमयति ।)
कुष्ठः -- भद्र, दीपिकासमीपमानय क एष इति पश्यामि । साधारणश्वेन्मोक्ष्याम एनम् ।
किंकरः -- आर्य, ज्ञातचर इव दृश्यते । ( इति दीपिकासमीपमानयति ।) कुष्टः - ( निरूप्य ) अहो रूपमिदं मत्सरस्येव लक्ष्यते, वेषस्तु कापालिकस्य । तथाहि ।
श्वेतां वञ्चरसि नारकपालमालाम् ।
एकेन शूलमितरेण दधत्कपालं
हस्तेन तिष्ठति पुरो मृगचर्मवासाः ॥ ८ ॥
भवतु । एनं संबोधयामि । सखे, कीदृशीयमवस्था ते संप्राप्ता ।
For Private and Personal Use Only