SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ अङ्कः] जीवानन्दनम् । २९ कर्णमूल:विज्ञानमन्त्रिमन्त्रैर्विविधैरसकृद्विधूतनिनशक्तिः । स ज्ञानशर्ममन्त्री तिष्ठति केवलमसौ स्वरूपेण ॥ ३७ ॥ एवंविधविविधविचित्रचरित्रविस्मापितसकललोकस्य स्वामिहितकरणैकतानस्य मन्त्रिणः पारे खलु वाङ्मनसोश्चरितामृतानि । तथाहि । तत्तदुर्घटराजकार्यघटनाव्यापारपारीणया। ___ शक्त्या दुष्प्रसहस्य तस्य वचनैर्नानोपपत्त्यन्वितैः । निर्द्वन्द्वोऽपि स निर्गुणोऽपि च निराकारोऽपि निर्लेपनो ऽप्याः कष्टं प्रतिपक्षतामुपगतो जीवो विचेष्टेत नः ॥ ३८ ॥ तस्मादेवंस्थिते प्रकृतिमण्डले दुर्भेये च शत्रुपक्षे महदत्याहितमापतिष्यति । (इति भयं नाटयति ।) पाण्डुः-(विचिन्त्य ।) मा बिभिहि। तत्रापि काचिदस्त्यबाधिता नीतिः । कर्णमूलः कीदृशी। पाण्डुः श्रूयताम् । यच्चञ्चलं प्रकृत्या विषयेषु मनो निसर्गदुर्दान्तम् । तत्कामादिमिरेतैर्भेदयितुं शक्यते शनकैः ॥ ३९॥ तस्सिन्सविषयाधिष्ठाने मनसि स्वाधीने सुकर एव कार्यशेषः । किं च याः किलाद्यास्तत्र तिस्रः प्रकृतयस्तासु यस्तीक्ष्णोपायैः संयमितवृद्धिः श्लेष्मा तस्योपचयं केनाप्युपायेन विधाय तेनैव तावपि क्षोभयितुं शक्यते। विज्ञानोऽयं यद्यपि स्वामिभक्तस्तत्राप्यस्यासंनिधाने विविक्ते । भेदो राज्ञस्तस्य तैस्तैरुपायैः शक्यः कर्तुं ज्ञानशर्मोपजापैः ॥ ४० ॥ एवं राजमन्त्रिणोविरोधेन विश्लिष्टे प्रकृतिमण्डलेऽचिरादेव हस्तगता महाराजस्य यक्ष्मणो जयलक्ष्मीः । कर्णमूल:- (सहर्षम् ।) साधु चिन्तिता मन्त्रिवर्येण राजतन्त्रनीतिः । पाण्डुः-भद्र, नाद्यापि महाराजनिकटगतोऽत्रायाति कासः । (प्रविश्य) गलगण्ड:-देव, महाराजपादमूलात्कासः प्राप्तः । पाण्डुः-त्वरितं प्रवेशय । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy