SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २ अङ्कः] कासः www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवानन्दनम् । १९ - (विहस्य 1 ) छर्दिका किल त्वं प्रकृत्या । तत्कुतो न प्रका शयसि । छर्दि : - (विहस्य 1 ) भसणसीलिम्स कुकुरम्स विअ तुह जाओ अहम् । हो । एदं कहेहि पत्श्रुदम् । (क) कासः - (स्वगतम् ।) इयं राजकार्यकथननिर्वन्धान्न मुञ्चति माम् । --- का गतिः । (प्रकाशम् ।) हजे, कथयामि । शृणु तावत् । छर्दि :- ओहिदम्हि । (ख) कामः --मया कटकप्रवेशः कर्तव्यो युवराजस्य पाण्डोदर्शनाय । छर्दिः - ता किं विचारीअदि । अम्हकेर भडकन्ते सुगमो सत्तणो पुरे मग्गो तुझ । सान्दणक्खत्ते हे इन्दुणो विअ । (ग) कासः - त्वं पुरोपरोधमात्रं जानासि । तत एवं ब्रवीमि । छर्दिः - - किं अण्णं वि तत्थ कडए पउत्तं जं मए ण जाणीअदि । (घ ) कासः -- श्रूयताम् । अस्मत्सैन्यैर्निरोधं कृतमगणयता स्वे पुरे सूपदिष्टं जीवोऽमात्येन योगं स किल निशमयन्प्रापदन्तर्मुखत्वम् । इत्यस्माकं निशम्य प्रभुरतिविशदं चारवॠात्कुमारं गत्वा पृच्छ त्वयेदं विदितमथ न वेत्याकुलः प्राहिणोन्माम् || ६ || छर्दि :- जुवराएण पण्डुणा विदिदं ण वेत्ति णत्थि संदेहो | जेण एवं एव्व सुणिअ सअलसामन्तचकेण सह सिद्धसेणिओ रहस्सागारे णिद्दाभङ्गकसाइदलोअणो चिन्तापजाउलो जुवराओ चिट्ठदि । तुए वि तत्थ (क) भषणशीलस्य कुकुरस्येव तव जायाहम् । भवतु । एतत्कथय प्रस्तुतम् । (ख) अवहितास्मि | (ग) किं विचार्यते । अस्मदीयभटाक्रान्ते सुगमः शत्रोः पुरे मार्गस्तव । सान्द्रनक्षत्रे नभसि इन्दोरिव । (घ) किमन्यदपि तत्र कटके प्रवृत्तं यन्मया न ज्ञायते । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy