SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०८ काव्यमाला। तहावीदं होदु दाव। सत्थो णन्ददु सज्जणाण सअलो वग्गो खलाणं पुणो णिचं खिजदु होदु बह्मणजणो सच्चासिहो सव्वदा । मेहो मुश्चदु संचिदं वि सलिलं सस्सोचिअं भूअले लोओ लोहपरम्मुहोऽणुदिअहं धम्मे मई भोदु अ॥ २१॥ _(इति निष्क्रान्ताः सर्वे ।) इति चतुर्थ जवनिकान्तरम् । तथापीदं भवतु तावत् । सार्थो नन्दतु सज्जनानां सकलो वर्गः खलानां पुन__ नित्यं खिद्यतु भवतु ब्राह्मणजनः सत्याशीः सर्वदा । मेघो मुञ्चतु संचितमाप सलिलं सस्योचितं भूतले लोको लोभपराङ्मुखोऽनुदिवसं धर्मे मतिर्भवतु च ॥ । इति श्रीमद्विद्वद्वन्दवन्दितारविन्दसुन्दरपदद्वन्द्वकुन्दप्रतिमयशःप्रकरप्रखरकठोरकिरणकरप्रभप्रतिभप्रभाकरभट्टात्मजवासुदेवविरचिते कर्पूरमअरी प्रकाशे चतुर्थ जवनिकान्तरं समाप्तम् । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy