________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०८
काव्यमाला।
तहावीदं होदु दाव। सत्थो णन्ददु सज्जणाण सअलो वग्गो खलाणं पुणो
णिचं खिजदु होदु बह्मणजणो सच्चासिहो सव्वदा । मेहो मुश्चदु संचिदं वि सलिलं सस्सोचिअं भूअले लोओ लोहपरम्मुहोऽणुदिअहं धम्मे मई भोदु अ॥ २१॥
_(इति निष्क्रान्ताः सर्वे ।) इति चतुर्थ जवनिकान्तरम् ।
तथापीदं भवतु तावत् ।
सार्थो नन्दतु सज्जनानां सकलो वर्गः खलानां पुन__ नित्यं खिद्यतु भवतु ब्राह्मणजनः सत्याशीः सर्वदा । मेघो मुञ्चतु संचितमाप सलिलं सस्योचितं भूतले
लोको लोभपराङ्मुखोऽनुदिवसं धर्मे मतिर्भवतु च ॥ । इति श्रीमद्विद्वद्वन्दवन्दितारविन्दसुन्दरपदद्वन्द्वकुन्दप्रतिमयशःप्रकरप्रखरकठोरकिरणकरप्रभप्रतिभप्रभाकरभट्टात्मजवासुदेवविरचिते कर्पूरमअरी
प्रकाशे चतुर्थ जवनिकान्तरं समाप्तम् ।
For Private and Personal Use Only