________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४
काव्यमाला।
राज्ञी-(रक्षागृहं प्रविश्य कर्पूरमञ्जरीं दृष्ट्वा ।) अए, सारिच्छएण विडम्बिदह्मि । (स्वगतम् ।) झाणविमाणेण णिव्विग्धपरिसप्पिणा तामाणेदि महाजोई । (प्रकाशम् ।) सहीओ, जं जं णिवेदिदं तं तं गेह्निअ आअच्छध । (चामुण्डायतनप्रवेशनाटितकेन तामवलोक्य ।) अहो सारिच्छ। भैरवानन्दः-देवि, उवविस । महाराओ वि आअदो जेब्ब वहदि ।
(ततः प्रविशति राजा विदूषकः कुरङ्गिका च ।) भैरवानन्दः-आसणं महाराअस्स ।
(सर्वे यथोचितमुपविशन्ति ।) राजा-(नायिका प्रति ।) एसा सरीरिणी मअरद्धअपालिद्धिआ। देहान्तरेण संठिदा सिङ्गाररसलच्छीव । दिअससंचारिणी पुण्णिमाअन्दचन्दिआ । अवि अ पगुणगुणमाणिक्कमञ्जूसा । रअणमई अञ्जणसलाआ । तधा अ एसा रअणकुसुमणिप्पण्णा महुलच्छी। किं च ।
राज्ञी
अये, सादृश्येन विडम्बितास्मि । ध्यानविमानेन निर्विघ्नपरिसर्पिणा तामा. नयति महायोगी। सख्यः, यद्यन्निवेदितं तत्तगृहीत्वागच्छत । अहो सादृश्यम् ।
भैरवानन्दःदेवि, उपविश । महाराजोऽप्यागत एवं वर्तते । भैरवानन्दःआसनं महाराजस्य । राजा
एषा शरीरिणी मकरध्वजपापद्धिका । देहान्तरेण संस्थिता शृङ्गाररसलक्ष्मीव । दिवससंचारिणी पूर्णिमाचन्द्रचन्द्रिका । अपि च प्रगुणगुणमाणिक्यमञ्जूषा । रत्नमय्यञ्जनशलाका । तथा चैषा रत्नकुसुमनिष्पन्ना मधुलक्ष्मीः । किं च ।
१. 'प्रारब्धिका' इति कामराजतटीकायाम्; 'प्रतिस्पधिका' इति पुस्तकान्तरे; 'पापद्धिका मृगया' इत्येकस्मिन्मूलपुस्तके टिप्पणम्.
For Private and Personal Use Only