SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। तेण अ। रणिअवलअकञ्चीणेउरावासलच्छी मरगअमणिमाला गोरिआ हारलट्ठी। हिअअहरणमन्तं जोव्वणं कामिणीणं - जअदि मअणकण्डं छहअं वड़ अ॥ १८ ॥ तहा अ। अङ्ग लावण्णपुण्णं सवणपरिसरे लोअणा हारतारा वच्छं थोरत्थणिलं तिवलिवलइअं मुहिगेलं अ मज्झं । चक्काआरो णिअम्बो तरुणिमसमए किं णु अण्णेण कजं पञ्चेहिं जेव्व बाला मअणजअमहावैजअन्तीअ होन्ति ॥ १९॥ (नेपथ्ये ।) सहि कुरङ्गिए, इमिणा सिसिरोवआरेण णलिणिव्व कामं किलिम्मामि । तेन च । रणितवलयकाञ्चीनूपुरावासलक्ष्मी मरकतमणिमाला गैरिका हारयष्टिः । हृदयहरणमन्त्रं यौवनं कामिनीनां जयति मदनकाण्डः पष्टको बलिष्ठश्च ॥ जयतीति सर्वत्र काच्यादावन्वेति । न च काञ्च्यादीनां बहुत्वान्मदनकाण्ड: षष्टकोऽयमित्येतदनन्वयि स्यादिति वाच्यम् । सर्वसमुदाये षष्टमदनकाण्डत्व विधाने दोषाभावात् । अथवा यौवनविशेषणम् । बलिष्ठजयतिपदाभ्यां चान्यकाण्डापेक्षयास्य व्यतिरेको ध्वन्यते । यतो बलिष्ठोऽत एव जयतीति हेतुहेतुमद्भावेनान्वयः । अन्योऽपि यो बलिष्ठः स जयतीत्येतदुचितमेवेति भावः । तथा च । अङ्गं लावण्यपूर्ण श्रवणपरिसरे लोचने हारतारे वक्षः स्थूलस्तनं त्रिवलिवलयितं मुष्टिग्राह्यं च मध्यम् । चक्राकारो नितम्बस्तरुणिमसमये किं न्वन्येन कार्य पञ्चभिरेव बाला मदनजयमहावैजयन्त्यो भवन्ति ॥ हारे हरणशीले तारे ययोस्ते । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy