SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ जवनिकान्तरम्] कर्पूरमञ्जरी। ७९ वडन्तमम्महविइण्णरसप्पसारो ताणं पआसइ लहुं विअ चित्तभावो ॥ ११ ॥ अवि अ। अन्तो णिविट्ठमणविन्भमडम्बरो जो सो भण्णए मअणमण्डणमेत्थ पेम्मं । दुल्लक्खअंपि पअडेइ जणो जअम्मि तं जाणिमो सुबहुलं मआणिन्दजालम् ॥ १२ ॥ विदूषकः-जइ चित्तगदं पेम्ममणुराअमुप्पादोदि, ता किं कज्जदि मण्डणाडम्बरविडम्बणाए। राजा-वअस्स, सच्चमिणम् । कि मेहलावल अणेउरसेहरेहि किं चङ्गिमाअ किमु मण्डणडम्बरेहिं । वर्धमानमन्मथवितीर्णरसप्रसार स्तयोः प्रकाशते लघुरिव चित्तभावः ॥ स्वभावतः प्रसरन्त्यः सलोला या दृष्टयस्तासां प्रान्तै ण्ठितं मनो ययोः । लुण्ठित. मित्यनेन तदेकरसता ध्वन्यते । आपि च । अन्तर्निविष्टमनोविभ्रमडम्बरो यः स भण्यते मदनमण्डनमत्र प्रेम । दुर्लक्ष्यमपि प्रकटयति जनो जगति तज्जानीमः सुबहुलं मदनेन्द्रजालम् ॥ विदूषकः यदि चित्तगतं प्रेमानुरागमुत्पादयति, तरिक क्रियते मण्डनाडम्बरविडम्बनया । वयस्य, सत्यमिदम् । किं मेखलावलयनूपुरशेखरैः किं चङ्गिमत्वेन किमु मण्डनाडम्बरैः । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy