________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ जवनिकान्तरम्] कर्पूरमञ्जरी।
७९ वडन्तमम्महविइण्णरसप्पसारो
ताणं पआसइ लहुं विअ चित्तभावो ॥ ११ ॥ अवि अ।
अन्तो णिविट्ठमणविन्भमडम्बरो जो
सो भण्णए मअणमण्डणमेत्थ पेम्मं । दुल्लक्खअंपि पअडेइ जणो जअम्मि
तं जाणिमो सुबहुलं मआणिन्दजालम् ॥ १२ ॥ विदूषकः-जइ चित्तगदं पेम्ममणुराअमुप्पादोदि, ता किं कज्जदि मण्डणाडम्बरविडम्बणाए। राजा-वअस्स, सच्चमिणम् । कि मेहलावल अणेउरसेहरेहि
किं चङ्गिमाअ किमु मण्डणडम्बरेहिं । वर्धमानमन्मथवितीर्णरसप्रसार
स्तयोः प्रकाशते लघुरिव चित्तभावः ॥ स्वभावतः प्रसरन्त्यः सलोला या दृष्टयस्तासां प्रान्तै ण्ठितं मनो ययोः । लुण्ठित. मित्यनेन तदेकरसता ध्वन्यते । आपि च ।
अन्तर्निविष्टमनोविभ्रमडम्बरो यः
स भण्यते मदनमण्डनमत्र प्रेम । दुर्लक्ष्यमपि प्रकटयति जनो जगति
तज्जानीमः सुबहुलं मदनेन्द्रजालम् ॥ विदूषकः
यदि चित्तगतं प्रेमानुरागमुत्पादयति, तरिक क्रियते मण्डनाडम्बरविडम्बनया ।
वयस्य, सत्यमिदम् ।
किं मेखलावलयनूपुरशेखरैः
किं चङ्गिमत्वेन किमु मण्डनाडम्बरैः ।
For Private and Personal Use Only