________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७७
३ जवनिकान्तरम्] कर्पूरमञ्जरी ।
राजा-पेम्मस्स । विदूषकः-भो, देवीगदे पणअप्परूढे वि पेम्मे किं ति कप्पूरमञ्जरी सब्बङ्गवित्थारिअलोअणो पिअन्तो विअ अवलोकेसि । किं तदो वि परिहीअप्पमाणगुणा देवी । राजा-मा एव्वं भण।
कीए वि संघडइ कस्स वि पेम्मगण्ठी __ एमेव्व तत्थ ण हु कारणमत्थि रूअं । चङ्गत्तणं उण महिनदि जं तहिं पि ।
ता दिज्जए पिसुणलोअमुहेसु मुद्दा ॥ ९॥ विदूषकः-भो, किं उण एवं पेम्म पेम्मत्ति भणन्ति ।
राजा-अण्णोण्णमिलिदस्स मिहुणस्स मअरद्धअसासणे परूढं पणअगण्ठि पेम्मेत्ति छइल्ला भणन्ति ।
राजाप्रेम्णः । विदूषकः
भोः, देवीगते प्रणयप्ररूढेऽपि प्रम्णि किमिति कर्पूरमञ्जरी सर्वाङ्गविस्तारितलोचनः पिबन्निवावलोकयसि । किं ततोऽपि परिहीणप्रमाणगुणा देवी । परिहीणं प्रमाणं येषामेवंविधा गुणा यस्याः सा । राजामैवं भण। कयाचित्संघटते कस्यापि प्रेमग्रन्थि
रेवमेव तत्र न खलु कारणमस्ति रूपम् । चङ्गत्वं पुनर्मुग्यते यत्तत्रापि
___ तद्दीयते पिशुनलोकमुखेषु मुद्रा ॥ प्रेमग्रन्थिसंघटने न रूपातिशयः कारणं किं तु तत्स्वभावादेव भवति । तथापि यत्सौन्दर्यान्वेषणं क्रियते केवलं तत्कुटिलमुखेषु मुद्रा दीयते । किमित्यस्यामस्य प्रेमानुबन्ध इति पिशुनजनाकाङ्क्षायां तन्निवर्तकत्वेन परं सौन्दर्यमुपयुज्यत इत्यर्थः । अत्राप्यर्थान्तरन्यासानुप्रासादयः । विदूषकःभोः, किं पुनरेतत्प्रेम प्रेमेति भणन्ति ।
For Private and Personal Use Only