SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७७ ३ जवनिकान्तरम्] कर्पूरमञ्जरी । राजा-पेम्मस्स । विदूषकः-भो, देवीगदे पणअप्परूढे वि पेम्मे किं ति कप्पूरमञ्जरी सब्बङ्गवित्थारिअलोअणो पिअन्तो विअ अवलोकेसि । किं तदो वि परिहीअप्पमाणगुणा देवी । राजा-मा एव्वं भण। कीए वि संघडइ कस्स वि पेम्मगण्ठी __ एमेव्व तत्थ ण हु कारणमत्थि रूअं । चङ्गत्तणं उण महिनदि जं तहिं पि । ता दिज्जए पिसुणलोअमुहेसु मुद्दा ॥ ९॥ विदूषकः-भो, किं उण एवं पेम्म पेम्मत्ति भणन्ति । राजा-अण्णोण्णमिलिदस्स मिहुणस्स मअरद्धअसासणे परूढं पणअगण्ठि पेम्मेत्ति छइल्ला भणन्ति । राजाप्रेम्णः । विदूषकः भोः, देवीगते प्रणयप्ररूढेऽपि प्रम्णि किमिति कर्पूरमञ्जरी सर्वाङ्गविस्तारितलोचनः पिबन्निवावलोकयसि । किं ततोऽपि परिहीणप्रमाणगुणा देवी । परिहीणं प्रमाणं येषामेवंविधा गुणा यस्याः सा । राजामैवं भण। कयाचित्संघटते कस्यापि प्रेमग्रन्थि रेवमेव तत्र न खलु कारणमस्ति रूपम् । चङ्गत्वं पुनर्मुग्यते यत्तत्रापि ___ तद्दीयते पिशुनलोकमुखेषु मुद्रा ॥ प्रेमग्रन्थिसंघटने न रूपातिशयः कारणं किं तु तत्स्वभावादेव भवति । तथापि यत्सौन्दर्यान्वेषणं क्रियते केवलं तत्कुटिलमुखेषु मुद्रा दीयते । किमित्यस्यामस्य प्रेमानुबन्ध इति पिशुनजनाकाङ्क्षायां तन्निवर्तकत्वेन परं सौन्दर्यमुपयुज्यत इत्यर्थः । अत्राप्यर्थान्तरन्यासानुप्रासादयः । विदूषकःभोः, किं पुनरेतत्प्रेम प्रेमेति भणन्ति । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy