SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ जवानकान्तरम्] कर्पूरमञ्जरी । राजा-(प्रसार्य वाचयति ।) हंसिं कुंकुमकपिंजरतणुं काऊण जं वंचिदो __तब्भत्ता किल चक्कवाअघरिणी एसत्ति मण्णंतओ। एदं तं मह दुक्किदं परिणदं दुक्खाण सिक्खावणं __ एकत्थो वि ण जासि जेण विसअं दिहीतिहाअस्स वि ॥ ८ ॥ (द्वित्रिर्वाचयित्वा ।) एदाई ताई मअणरसाअणक्खराइं । विचक्षणा-दुदीओ उण मए पिअसहीए अवत्थाणिवेदओ कदुअ सिलोओ लिहिदो एत्थ । तं वाचेदु महाराओ। राजा-(वाचयति ।) सह दिअहणिसाइं दीहरा सासदंडा सह मणिवलएहिं वाहधारा गलंति । सुहअ तुअ विओए तेअ उब्बेअणीए सह अ तणुलदाए दुब्बला जीविदासा ॥ ९॥ राजाहंसी कुङ्कुमपङ्कपिञ्जरतनुं कृत्वा यद्वञ्चित स्तद्भर्ता किल चक्रवाकगृहिण्येषेति मन्यमानः । एतत्तन्मम दुष्कृतं परिणतं दुःखानां शिक्षक एकस्थोऽपि न यासि येन विषयं दृष्टित्रिभागस्यापि ॥ एतानि तानि मदनरसायनाक्षराणि । विचक्षणा द्वितीयः पुनर्मया प्रियसख्या अवस्थानिवेदकः कृत्वा श्लोको लिखितोऽत्र । तं वाचयतु महाराजः । राजा सह दिवसनिशाभ्यां दीर्घाः श्वासदण्डाः सह मणिवलयैर्वाष्पधारा गलन्ति । सुभग तव वियोगे तस्या उद्वेगिन्या सह च तनुलतया दुर्बला जीविताशा ॥ श्वासदण्डा इत्यनेन निःश्वासप्राचुर्य व्यज्यते । इयं च सहोक्तिः । तल्लक्षणमुक्तं वृद्धैः-'सहभावकथनं सहोक्तिः' इति । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy