________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ जवानकान्तरम्] कर्पूरमञ्जरी । राजा-(प्रसार्य वाचयति ।)
हंसिं कुंकुमकपिंजरतणुं काऊण जं वंचिदो __तब्भत्ता किल चक्कवाअघरिणी एसत्ति मण्णंतओ। एदं तं मह दुक्किदं परिणदं दुक्खाण सिक्खावणं
__ एकत्थो वि ण जासि जेण विसअं दिहीतिहाअस्स वि ॥ ८ ॥ (द्वित्रिर्वाचयित्वा ।) एदाई ताई मअणरसाअणक्खराइं ।
विचक्षणा-दुदीओ उण मए पिअसहीए अवत्थाणिवेदओ कदुअ सिलोओ लिहिदो एत्थ । तं वाचेदु महाराओ। राजा-(वाचयति ।) सह दिअहणिसाइं दीहरा सासदंडा
सह मणिवलएहिं वाहधारा गलंति । सुहअ तुअ विओए तेअ उब्बेअणीए
सह अ तणुलदाए दुब्बला जीविदासा ॥ ९॥ राजाहंसी कुङ्कुमपङ्कपिञ्जरतनुं कृत्वा यद्वञ्चित
स्तद्भर्ता किल चक्रवाकगृहिण्येषेति मन्यमानः । एतत्तन्मम दुष्कृतं परिणतं दुःखानां शिक्षक
एकस्थोऽपि न यासि येन विषयं दृष्टित्रिभागस्यापि ॥ एतानि तानि मदनरसायनाक्षराणि । विचक्षणा
द्वितीयः पुनर्मया प्रियसख्या अवस्थानिवेदकः कृत्वा श्लोको लिखितोऽत्र । तं वाचयतु महाराजः । राजा
सह दिवसनिशाभ्यां दीर्घाः श्वासदण्डाः
सह मणिवलयैर्वाष्पधारा गलन्ति । सुभग तव वियोगे तस्या उद्वेगिन्या
सह च तनुलतया दुर्बला जीविताशा ॥ श्वासदण्डा इत्यनेन निःश्वासप्राचुर्य व्यज्यते । इयं च सहोक्तिः । तल्लक्षणमुक्तं वृद्धैः-'सहभावकथनं सहोक्तिः' इति ।
For Private and Personal Use Only