________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२ जवनिकान्तरम् ]
कर्पूरमञ्जरी ।
१३
विचक्षणा - अज, मा एब्वं भण । अण्णो वक्रुत्तिकालो, अण्णो कज्जविआरकालो ।
विदूषकः -- (पुरोऽवलोक्य 1 ) एसो पिअवअस्सो हंसो विअ विमुक्कमा - सो, करी विअ मअक्खामो, मुणालदण्डो विअ घणघम्ममिलाणो, दिनदीओ विअ विअलिअच्छाओ, पभादपुण्णिमाचंदो विअ पंडुरपरिक्खीणो हिदि ।
उभे (परिक्रम्य ) जअदु जअदु महाराओ ।
राजा --- वअस्स, कधं उण विअक्खणाए मिलिदो सि । विदूषकः - अज्ज विअक्खणा मए सह संधि का आअदा । किदसंधीए इमीए सह मंतअंतस्स एत्तिआ वेला लग्गा ।
राजा - संधिकरणस्स किं फलं ।
Acharya Shri Kailassagarsuri Gyanmandir
विचक्षणा
आर्य, मैवं भण । अन्यो वक्रोक्तिकालः अन्यः कार्यविचारकालः । तथा च नेदं सर्वमसत्यमिति भावः ।
विदूषकः-
,
करीव मदक्षामः,
मृणालदण्ड
एप प्रियवयस्यो हंस इव विमुक्तमानसः, इव घनधर्मम्लान, दिनदीप इव विगलितच्छायः, प्रभातपूर्णिमाचन्द्र इव
पाण्डुरपरिक्षीणस्तिष्ठति ।
विमुक्तमानस उद्विग्नमनाः । हंसपक्षे विमुक्तं त्यक्तं मानसं सरो येनेत्यर्थः । हंसोपमानेन पाण्डुरता तिशयोऽस्य द्योत्यते । पाण्डुरच परिक्षीणत्यर्थः ।
उभे-
जयतु जयतु महाराजः ।
राजा
वयस्य, कथं पुनर्विचक्षणया मिलितोऽसि ।
विदूषकः
राजा-
संधिकरणस्य किं फलम् ।
अद्य विचक्षणा मया सह संधि कर्तुमागता । कृतसंध्यैतया सह मन्त्रयमा - णस्यैतावती वेला लग्ना |
For Private and Personal Use Only