SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। राजा-अझे वि संझं वंदितुं गमिस्सामो । (इति निष्क्रान्ताः सर्वे ।) इति प्रथमं जवनिकान्तरम् । लीलार्थ मणिमय्यो वलभ्यश्च चित्रभित्तिनिवेशाश्चेति विग्रहः । चित्रभित्तिनिवेशाश्चित्रग्रहाः। ते उद्घाट्यन्ते । अभिसारिकाद्यभिसारणार्थम् । किंकरीभिर्दासीभिः । ऋतुः प्रस्तुतो वसन्तः । सैरन्ध्री प्रसाधिका । पट्टो मृदङ्गः । हस्तेत्येतावतैव सिद्धेऽर्थ गलिपदं तासां वाद्यवादनकौशलसूचनाय । [आद्यपदेनाभिसारिकाद्या उपक्षिप्ता नायिकाः।] रुष्टतुष्टेत्यनेन कलहान्तरितास्ता इति ध्वनितम् ।। राजावयमाप संध्यां वन्दितुं गमिष्यामः । इति श्रीमद्विद्वद्वन्दवन्दितारविन्दसुन्दरपदद्वन्द्व कुन्दप्रतिमयश:प्रकरप्रखरकटोरकिरणकरप्रभप्रतिभप्रभाकरभट्टात्मजवासुदेवविरचिते कर्परमञ्जरी प्रकाशे प्रथमं जवनिकान्तरं समाप्तम् । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy