SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ जवनिकान्तरम्] कर्पूरमञ्जरी। विदूषकः-एब्ब मह भणन्तीए तुह वामं दक्खिणं अ जुहिडिरजेहभाअरणामहेअं अंगजुअलं उप्पाडइस्सं । विचक्षणा—अहं वि उत्तरफग्गुणीपुरस्सरणक्खत्तणामहेअं अंगं तुह झत्ति खंडिस्सं । राजा-वअस्स, मा एब्बं भण । कइत्तणे हिदा एसा । विदूषकः--(सक्रोधम् ।) उज्जु ता किं ण भणइ, अह्माणं चेडिआ हरिअंदणंदिअंदकोटिसहालप्पहुदीणं पि पुरदो सुकइ त्ति। राजा-एब्बं ण्णेदं । (विदूषकः सक्रोधं परिक्रामति ।) विचक्षणा-तहिं गच्छ जहिं मे पढमा साडिआ गदा । नाराचो लोहशलाका । नाराचस्य हि रत्नतुलावेधनमुपयोगः । तुलायास्तु सुवर्णमाण्डे न कोऽपीति निरक्षरलब्धाक्षरपदयोस्तात्पर्यम् । विदूषकः---- एवं मम भणन्त्यास्तव वामं दक्षिणं च युधिष्ठिरज्येष्टभ्रातृनामधेयमङ्गयुगलमुत्पाटयिष्यामि । कर्णरूपमित्यर्थः । भाअरेति ‘अते आरः सुपि' इत्यारादेशं बाधित्वा 'पितृभ्राठ्यातृणामरः' इत्यरः। विचक्षणाअहमप्युत्तराफाल्गुनीपुरःसरनक्षत्रनामधेयमङ्गं तव झटिति खण्डयिष्यामि । हस्ताभिधमित्यर्थः । राजावयस्य, मैवं भण । कवितमत्वे स्थितैषा । विदूषकः ऋज्वेव तत्किं न भण्यते, अस्माकं चेटिका हरिचन्द्रनन्दिचन्द्रकोटिशहालप्रभृतीनामपि पुरतः सुकविरिति । परातिगन्तु(३)मिति शेषः । राजाएवमेतत् । विचक्षणातत्र गच्छ यत्र मे प्रथमा शाटिका गता । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy