SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ जवनिकान्तरम्] कर्पूरमञ्जरी। अण्णं च हे परपुत्तविद्यालिणि रच्छालोदृणि भ्रमरटेंटे टेंटाकराले कोससहापहारिणि दुदृसंघडिदे, अहवा हत्थकंकणं किं दप्पणेण पेक्खीअदि । विचक्षणा-(विभाव्य ।) एव्वं णेदं । तुरंगस्स सिग्धत्तणे किं साक्खिणो पुच्छीअंति । ता वण्णअ वसंतअं । विदूषकः-तुमं उण पंजरगदा सारिअब्ब कुरुकुराअन्ती चिहसि, ण किं पि जाणेसि । ता पिअवअस्सस्स देवीए अ पुरदो पढिस्सं । जदो ण कत्थूरिआ कुग्गामे वणे वा विक्किणीअदि, ण सुवण्णं कसवट्टि विणा सिलापट्टए कसीअदि । राजा-पिअवअस्स, ता पढ । सुणीअदु । विदूषकः-- आ: दास्या: पुत्रि भविष्यत्कुट्टनि निर्लक्षणे अविचक्षणे, ईदृशोऽहं मूर्यो यस्त्वयाप्युपहस्ये । प्राकृत आत्मनेपदपरस्मैपदव्यत्ययः । धीए इति दंष्ट्रादिः । अन्यच्च हे परपुत्रविट्टालिनि रथ्यालुण्ठिनि भ्रमरटेण्टे टेण्टाकराले कोषशतापहारिणि दुष्टसंघटिते, अथवा हस्तकङ्कणं किं दर्पणेन दृश्यते । इदानीमेव मया कवित्वं कर्तव्यमित्यर्थः । विद्यालिनी भ्रंशिका । परपुरुषलम्पटत्यर्थः । भ्रमरटेण्टा कुचेष्टावती । टेण्टाकराला व्यर्थप्रला पिनी । एते देशीशब्दाः । कोषा: शपथास्तेषां शतेन वर्तनशीला । मिथ्याशपथकारिणीत्यर्थः । विचक्षणा--- एवमेतत् । तुरंगस्य शीघ्रत्वे किं साक्षिणः पृच्छयन्ते । तद्वर्णय वसन्तम् । विदूषकः-- त्वं पुनः पञ्जरगता शारिकेव कुरुकुरायमाणा तिष्ठसि, न किमपि जानासि । तत्प्रियवयस्यस्य देव्याश्च पुरतः पठिष्यामि । यतो न कस्तूरिका कुग्रामे वने वा विक्रीयते, न सुवर्णं कपपट्टिकां विना शिलापट्टके कष्यते । ईदृशकवित्वाश्रयणायोग्याया अज्ञायास्तव सविधे न पठिष्यामीति भावः । राजाप्रियवयस्य, तत्पट । श्रूयताम् । अस्माभिरिति शेषः । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy