SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । (अत्रैव।) . द्वितीयः जादं कुंकुमपंकलीढमरठीगंडप्पहं चंपअं ___ थोआवटिअदुद्धमुद्धकलिआ पप्फुल्लिआ मल्लिआ। मूले सामलमग्गलग्गभसलं लक्खिज्जए किंसुअं। पिजन्तं भसलेहि दोहिँ वि दिसाभाएसु लग्गेहि व ॥ १६ ॥ राजा-पिए विब्भमलेहए, एको अहं वडावओ तुज्झ, एका तुम वाविआ मज्झ । किं उण दुवे वि अह्मे वड़ाविआ कंचणचंडरअणचंडेहिं बंदीहिं । ता विन्भममरदृपअट्टावि तरट्टीणं, णटावअं मलअमारुदंदोलिदलदाणच्चणीणं, चारुपवंचितपंचमं कलअंठिकंठकंदलेसु, कंदलिअकंदप्पकोअंडदंडखडिदचंडिम, सिणिबंधुं वसुंधरापुरंधीए । विसारिअ पसइप्पमाणे अच्छिणी महुच्छवं जहिच्छं पेच्छदु देवी । जादमिति। जातं कुङ्कुमपङ्कली ढमहाराष्ट्रीगण्डप्रभं चम्पर्क स्तोकावर्तितदुग्धमुग्धकलिका प्रोत्फुल्ला मल्लिका । मूले श्यामलमग्रलग्नभ्रमरं लक्ष्यते किंशुकं पीयमानं मधुपाभ्यां द्वाभ्यामपि दिशाभागेषु लग्नाभ्यामिव ॥ मरठीति दंष्ट्रादिः । थो इति 'स्तस्य थः' इति थः । स्तोकपदमत्यन्तसादृश्यार्थम् । मुग्धा सुन्दरी । 'मुग्धः सुन्दरमूढयोः' इत्यभिधानात् । महाराष्ट्रीपदं गौरत्वातिशयकथनार्थम् । स्वभावतस्तद्गुण्डानां गौरत्वात् । भसलो भ्रमरः। अत्र रूपकस्वभावोक्त्युत्प्रेक्षाः । स्वभावोक्तिर्दण्डिनोक्ता-'नानावस्थं पदार्थानां रूपं साक्षाद्विवृण्वती । स्वभावोक्तिश्च जातिश्चेत्याद्या सालंकृतियथा ।।' इति । राजाप्रिये विभ्रमलेखे, एकोऽहं वर्धापकस्तव, एका त्वं वर्धापिका मम । किं पुनवप्यावां वर्धापितौ काञ्चनचण्डरनचण्डाभ्यां बन्दिभ्याम्। तद्विभ्रमगर्वप्रवर्तकं तरुणीनाम्, नर्तकं मलयमारुतान्दोलितलतानर्तकीनाम्, चारुप्रपञ्चितपञ्चमं कलकण्ठीकण्ठकन्दलेषु, कन्दलितकंदर्पकोदण्डदण्डखण्डितचण्डिमानम्, स्निग्धबान्धवं वसुंधरापुरंध्याः । विस्तार्य प्रसूतिप्रमाणे अक्षिणी मधूत्सवं यथेच्छं प्रेक्षतां देवी । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy