SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। पारिपार्थकः-सो एदस्स कई । सूत्रधारः-किं सट्ट। पारिपार्श्वकः-(स्मृत्वा ।) कधिदं जेब्ब छइल्लेहिं । सो सट्टओ त्ति भणई दूरं जो णाडिआइँ अणुहरइ । किं उण एत्थ पवेअसविकंभाई ण केवलं होंति ॥ ६ ॥ सूत्रधारः-(विचिन्त्य ।) ता किं त्ति सक्कअं परिहरिअ पाउअवंधे पअट्टो कई। पारिपार्शकः-सब्बभासाचउरेण तेण भणिदं जेब्ब । जधा अत्थणिएसा ते च्चिअ सद्दा ते च्चेअ परिणमंताई। उत्तिविसेसो कब्बो भासा जा होइ सा होदु ॥ ७ ॥ प्रकाशमिति । 'सर्वश्राव्यं प्रकाशं स्यात्' इति तल्लक्षणम् । राएति। राजशेखरः । काका वदतिस एतस्य कविः । 'गोत्रं नाम च बनीयात्' इत्युक्तेः कविनामोक्तिः । किं साटकम् । कधिदमिति। कथितमेव विदग्धैः । तत्साटकमिति भण्यते दूरं यो नाटिका अनुहरति । किं पुनरत्र प्रवेशकविष्कम्भको न केवलं भवतः ॥ दरमत्यर्थम् । तल्लक्षणं सुधाकरे-'यन्नीचैः केवलं पात्रै विभतार्थसूचनम् । अङ्कयोरुभयोर्मध्ये स विज्ञेयः प्रवेशकः ।।' इति । तत्र विष्कम्भको भूतभाविवस्त्वंशसूचकः । अमख्यपावरचितः संक्षेपैकप्रयोजन: ॥ तद्भेदा अपि तत्रैव--- 'द्विधा स शुद्धो मिश्रश्च मिश्रः स्यान्नीचमध्यमैः । शुद्धः केवलमध्योऽयमेकानेककृतो द्विधा ।' ता किमिति। तत्किमिति संस्कृतं परिहृत्य प्राकृतबन्धे प्रवृत्तः कविः । पारिपार्श्वकःसर्वभाषाचतुरेण तेन भणितमेव । यथा For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy