________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
तथापीदमस्तु--- हेलाभ्यस्तसमस्तशास्त्रगहनः साहित्यपाथोनिधि
क्रीडालोडनपण्डितः प्रियतमः शृङ्गारिणीनां गिराम् । एकैकेन दिनेन निर्मितमहाकाव्यादिरव्याहतप्रागल्भ्यस्थितिविश्रुतः स्थिरमतिः पार्श्वे विदग्धः कविः ।। २४ ॥
(इति निष्क्रान्ताः सर्वे ।)
चतुर्थोऽङ्कः । भश्रीबिहूणोऽस्याः कविरकलुपधीः सिद्धयः साहसानां .. स्रष्टुः शिष्टोपकारव्रतपरमगुरोः संमुखा यस्य तास्ताः । अर्धे चन्द्रार्धमौलेविरचितवसतिर्देवता सापि यस्मै
शब्दब्रह्माभ्यनुज्ञां सममुपनिषदा बाल्य एवादिदेश ॥ १ ॥ यन्मूलं करुणानिधिः स भगवान्वल्मीक जन्मा मुनि__ यस्यैके कवयः पराशरसुतप्रायाः प्रतिष्ठां दधुः । सद्यो यः पथि कालिदासवचसां श्रीविरुणः सोऽधुना __निर्व्याजं फलितः सहैव कुसुमोत्तंसेन कल्पद्रुमः ॥ २ ॥ बिन्दुद्वन्द्वतरङ्गिताग्रसरणिः कर्ता शिरोबिन्दुकं
कर्मेति क्रमशिक्षितान्वयकथा ये केऽपि तेभ्यो नमः । ये तु ग्रन्थसहस्रशाणकषणत्रुभ्यत्कलद्देगिरा___ मुल्लेखैः कवयन्ति बिह्नण कविस्तेष्वेव संनह्यति ॥ ३ ॥ सहोदराः कुङ्कुमकेसराणां भवन्ति नूनं कविताविलासाः । न शारदादेशमपास्य दृष्टस्तेषां यदन्यत्र मया प्ररोहः ॥ ४ ।।
समाप्तयं कर्णसुन्दरी नाम नाटिका ।
-
१. 'सान्दैवेदध्वनिभिरनभिव्यक्तमजीरनादा मौजीबन्धात्प्रभृति वदने यस्य वारदेवतासीत्' इति विक्रमाङ्कदेवचरितेऽपि (१८८१) बिहणकविगत्मान गणपति स्म. २. विक्रमाङ्कदेवरितस्य प्रथमसंगऽप्ययं शोकः समुपलभ्यो. ३. आदशपुस्तके 'म. माप्ता चेयं कर्णसुंद' इत्येतावदेवा स्ति.
For Private and Personal Use Only