________________
Shri Mahavir Jain Aradhana Kendra
४ अङ्कः]
(सोत्सुक्यम् ।)
www.kobatirth.org
अपि च ।
Acharya Shri Kailassagarsuri Gyanmandir
कर्णसुन्दरी ।
वरयुवतिरमन्दं चन्दनस्यन्दसान्द्रप्रसृतलवणिमाम्भःपङ्किलामङ्कपालीम् ॥ ८ ॥
रम्भास्तम्भमनोभिरामसहजस्पर्शा यदूरुस्फिजः संपन्नागुरुधूपवासविधयो यन्मज्जनार्द्राः कचाः । यच्चाकैतवशीतलाः कुचभुवः सा कान्तिरेणीदृशः पुष्पेषोस्तदहो निदाघसमयम्लानस्य जीवातवे ॥ ९॥
४९
ताम्बूलद्रवमुद्रणेन विधुरच्छायो न बिम्बाधर
श्रक्षुः क्षालितकज्जलं जलभरैः पुष्यत्यभिख्यां निजाम् । कोऽप्यन्यः कबरीभरस्य विगलद्विन्दोरमन्दो रसः
स्नानान्ते सपदि स्मरास्त्रमनघं किं वा न वामभ्रुवम् ॥ १० ॥ तत्किमद्यापि चिरयति देवीसमाधानम् ।
विदूषकः - भो, मा उत्तम । देवीए एसो पडिहासो त महतो अहिणिवेसो । (क)
( प्रविश्य 1 )
चेटी - जेदु जेदु भट्टा । एदाई आहरणाई देवीए पेसिदाई विवाह - जोगाई परिहाइअ विवाहभूमी तुरिदं अलंकरीअदु । (इत्याभरणानि समर्पयति ।) (ख)
राजा - एतत्त्वं गृहाणापरम् । मां समागतं देव्यै निवेदय । (इति कण्ठादवतायें मुक्तादाम समर्पयति ।)
(चेटी गृहीत्वा निष्क्रान्ता |)
(क) भोः, मा उत्ताम्य । देव्या एष परिहास इति महानभिनिवेश: । (ख) जयतु जयतु भर्ता । एतान्याभरणानि देव्या प्रेषितानि विवाहयोग्यानि परिधाय विवाहभूमिस्त्वरितमलंक्रियताम् ।
For Private and Personal Use Only