________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
काव्यमाला ।
(सगद्गदम् ।)
हा हन्त किंतु मदनो मम तावदेव
___ मर्माणि कृन्तति कृतान्त इवाततायी ॥ २४ ॥ (किंचिद्वैर्यमवलम्ब्य ।) पञ्चापि युगपदेवायं मयि
अशोकपद्मोत्पलचूतमल्लिकाशराननङ्गो यदि संदधाति सः । तथाविधानेतत्समसंख्याकान्
करास्यनेत्राधरहासमार्गणांस्तैदा प्रियाया अनुसंदधाम्यहम् ॥२५॥ इति तामेव तामरसलोचनां मनसा गोचरयन्कि करोमि प्रियामेर्वं चिन्तयन्नपि न पारयामि विरहपारावारम् । यतः, मम सा प्रियतमापि
मन्दस्मितेन मधुराधरपल्लवेन
कुम्भोन्नमत्कुचभरेण कृशोदरेण । विद्युन्निभाङ्गलतया च विचिन्त्यमाना
चेतो धुनोति च धिनोति च चञ्चलाक्षी ॥ २६ ॥ (किंचिदिव स्मित्वा ।) अहो दुःशीलता मदीयहृदयस्य यदिदं तथापि तत्पादाम्बुरुहं तदूरुयुगलं तादृङ्कितम्बस्थलं
तन्मध्यं स गभीरनाभिवलयस्तावानुरोजक्रमः । तहकं तदपाङ्गमुग्धवलनं ते नीलनीलालकाः
सा तन्वीति तदङ्गकेषु हृदयं धावन्न विश्राम्यति ॥ २७ ॥ (स्पर्शमभिनीय ।) कथमियं प्रभातप्राया रजनी संवृत्ता ।
पुरातनपरीमलप्रकरमेदुरा मारुता
न वान्ति मुकुलीभवत्कुमुदगर्भलीना इव । चरन्ति नवसौरभाः पुनरमी समीराङ्कुराः
सजृम्भणसरोजिनीसरसिजास्यमुक्ता इव ॥ २८ ॥
१. 'संदधानः' ख-ग. २. 'तथाविधान्-' इत्यादि ख-ग-पुस्तकयो स्ति. ३. 'तथा' ख-ग. ४. 'एवं' क. ५. 'मम प्रिया दूती' ख, 'मामतिप्रियायुवतिः' ग. ६. 'चपला मम चञ्चलाक्षि' ख-ग. ७. 'स्थित्वा' ख-ग.
For Private and Personal Use Only