________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७
१ अङ्कः]
कर्णसुन्दरी । देवी–कि पि सुणन्तीओ उपसप्पम । (क) राजा-(बद्धाञ्जलिः ।)
आयासः किमयं तथैव धनुषो देव स्मर स्वीकृत___ स्त्वत्पत्रिव्ययपात्रमत्र कतमः कात्यायनीकामुकः । एतां लोकविलक्षणेन विधिना केनापि येनासिषी(?)
यायां ?) चित्रगतामपि प्रियतमां संजीव्य संप्रापय ॥ ५४॥ देवी-कस्स कदे अजउत्तो एवं मन्तेदि। (ख)
हारलता-कस्स अण्णस्स । भोदि जेव्व कुविदं जाणिअ चित्तपडिबिम्बेण अप्पाणं विणोदेदि भट्टा । ता उपसप्पीअदु । (ग)
(तथा विधत्तः ।) देवी-जेदु अजउत्तो । (घ) हारलता-जेदुः जेदु भट्टा । (ङ)
देवी-(सविनयम् ।) मए एव्व तदा किं पि खलिदं ति अज्जउत्तेण ण अण्णधा भणिदव्वम् । (च)
राजात्रिजगति भवती परं ममैका दिशति मुदं कुमुदस्य कौमुदीव । प्रभुरसि कुरुषे रुषं कदाचिद्गजसि कदापि यथारुचि प्रसादम् ॥१५॥ विदूषकः-महाणुभावा देवी जा एव्वं पतिच्छत्तणं धारेदि । (छ) (क) किमपि शृण्वय उपसावः । (ख) कस्य कृते आर्यपुत्र एवं मन्त्रयते ।
(ग) कस्यान्यस्य । भवतीमेव कुपितां ज्ञात्वा चित्रप्रतिबिम्बेनात्मानं विनोदयति भर्ता । तदुपसर्प्यताम् ।
(घ) जयतु आर्यपुत्रः । (ङ) जयतु जयतु भर्ता । (च) मयैव तदा किमपि स्खलितमित्यार्यपुत्रेण नान्यथा भणितव्यम् । (छ) महानुभावा देवी यैवं पत्यनुकूलत्वं धारयति ।
For Private and Personal Use Only