SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मीणांगीकारेणविचार्यम् 52 अथमूलनक्षत्रजातस्यविशेषमुपजातिकयाह अक्तमिति नारदः अ.न.प. भुक्तमूललक्षणंज्येष्ठांत्यमूलादिभयंपीचतुष्टयंजगोज्येष्ठांस्यघटीचतुष्यंमूलादियरीचतुश्यंचेत्य थः नारद: योज्येष्ठामूलयोरंतरालपहरजःशिश: अक्तमूलजः सामघानक्षत्रयोरपि अयमेवमु रव्यः पक्षः कश्यपादिबहुमुनिसंवादात्तु कश्यपः ज्येष्ठांत्यमूलयोरंतरालयामोद्भवःशिश मतमूल जासोथस्वाश्लेषापित्र्ययोरपि वसिष्ठोपि भुजंगपौरंदरपौष्णमानांतदयभानांचतदंतरालम् अक्त मूलंपहरममाणत्यजेसनंनत्रभवांसनांचेति वसिष्ठ एकहिपदामिनंजगोज्येष्ठांने एकघटिकामूला अझक्तमूरहिघटीचतुष्टयज्येष्ठांत्यमूलादिशहिनारदः वसिष्ठएकहि घटीमितंजगौरहस्पतिस्खेकपटीपमाणकम् 53 अथोचुरन्येपथमाए घट्योमूलस्यशाकातिमपंचनाउयः यंपरिकारयमित्यर्थः इदंपसिष्टेनकेचिन्मनमुक्त म् यतस्तवाक्येकेचित् अपरेइनिपरोक्ते नहाक्यंच ज्येष्ठांस्यपादपटिकामितमेवकेचिन्मूलंयभक्त मपरेपुनरामनंनि मूलायपादपरिकाहिनयेनसार्धमशैसमा:परिहरेदिहजन्मभाजमिति रहस्पतिस्कएकघरापमाणकनगौ ज्येष्ठांस्यार्धपरिकामूलायाचार्थपरिकेत्यर्थः गुरु: ज्येष्ठांस्यपरिकार्धचमूला दौघटिकाधकं तयोरंतर्गनानाडीत्यभक्तंमूलमुच्यनरनि 53 अथान्ये आचार्याउपजानिकयाहुः अथोचुरन्यरनि आचार्याःपोचुः मूलस्यपथमाअष्टपरिकाः शाकस्यज्येष्ठाया: अंनिमा:पंचनारिकाएन / For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy