SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 31 पिलग्नवर्गेयस्मिन्कस्मिंश्चिल्लग्नेपिगुरुबुधयोःषट्पर्गेसनितनौलग्नेगुरौचसनिकर्तुर्गुरुबलेचस-न-मनिधर्मक्रियाकोटिहोमरुद्रानुष्ठानादिरूपानिगदिनाकथिता 30 अथधान्यछेदनंबसंततिलकेनाह ती क्ष्णाजपादेति एतेधेकोनविंशाननक्षत्रेषुनथाशीमशनिरिक्तावर्जितदिनेस्थिरलग्नेसनि धान्यादीनां यवादीनांछिदाछेदनंनिगदिताकथिना 1 अथकणमर्दनंसस्यरोपणंचवसंततिलकेनाह भाग्येनि | विधिःरोहिणी अंबरेवती एषुनवभेषुकणानांचणकादीनांमर्दनंयष्टिघातादिनावितुषीकरणंतत्स मित्रक्षिपचरझवेरविशमाहेलग्नवर्गेविदोजीवस्यापिननौगुरौनिगदिनाधर्म क्रियातहले 30 तीक्ष्णाजपादकरवन्दिवस श्रुतीदुखातामघोनरजलांतकतक्ष पुष्ये मंदाररिक्तरहिनेदिवसेतिशस्ताधान्यछिदानिगदिनास्थिरविलग्ने 31 भाग्यार्यमश्रुतिमविधातमूलमेवांस्यभेषुकथितंकुणमर्दनस्यात् हाशाजपा निनिधातशनार्यमर्सेसस्यस्यरोपणमिहार्किकुजोविनासत् 32 मिश्रोगरौ ट्रभुजगेदविभिन्नघुककाजनीलिहितचतनाशमाह माचीस्थान अयविशारखा। दिषट्नक्षत्रैः अर्किकुजौपिनाशनिभौमनोन्यवारेषुसस्यस्यधान्यस्यरोपणंसनशाम् 32 अथधान्य | स्थिनिधान्यरस्चियसननिलकेनाह मिश्रोति मिश्रोगादिविभिन्नेषुमित्रादिदशनक्षत्रेभ्योन्येसुसमा 31 दशनक्षत्रे तथाकर्कमेषतुलारहितेलग्नेमकरस्थिरहिस्वभावलग्नेशमाहेचंदबुधगुरुशुक्रवारे For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy