SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म.री मयोः पापग्रहराहित्यंअष्टमेतुशुभपापरहित्यमेवंरूपाशाहिस्तयासहितेलग्नेदव्यपयोगःऋणदानं| संस्थान भीमपराक्रमे मृदुपुष्याश्चिनाचैवविशाखाश्रवणत्रयम् पुनर्वसौचशंसनिधनादिनि धिवर्ननम् वर्तनमृणादिरूपेणदानम् मित्रनक्षत्रवाहिशारखायानिषेधेपामेऋणदानेएवविधित नादौनिषिदेव शुद्धेषुधर्मात्मजनधनेषुचरेषिलग्नेदविणपयोगनि अथारेभौमवारेऋणनयाय म् ऋणंभौमेनगृहीयान्नदेयंबुधवासरे ऋणछेदंकुजेकुर्यात्संचयंसोमनंदने अथतुविशेषे संक मदिनेसंक्रांतिदिवसे रहौरड़ियोगे करहसनक्षत्रे अर्केन्दिरविवारेइनियत् तत्रापिनयाह्यमित्येक नारेयास्यमृणंतुसंक्रमदिनेछौकरेन्हियत्तहशेषभवहर्णनचबुधे देयक दाचिद्धनम् 27 मूलहीशमघाचरवमृदुक्षिपौर्घिनार्कशनिपानिबलै विधाजललवचक्रावधामासल संबंधः यत्यस्मादेतोसणंतहंशेषणगृहीतः कुलेपुभवेत् तत्पुत्रपौत्रादिभिरपिपरिहर्तुमशक्यमित्यर्थः हस्ते वारेसंक्रांतीयणस्या कुलेषुनत् रहियोगेतथाज्ञेयमृणछेदंतुकारयेदितिज्योनिःप्रकाशोक्तेः बुधवारेऋणंकदापिन दयम् 27 अथहलपवाहमुहूर्नशार्दूलविक्रीडितेनाह मूलद्दाशति एतमूलादिभिरेकोनविंशतिनक्षः विनाशनिरविशनिवारीवर्जयिखान्यवारेषु नत्रपापैहनिबलैर्बिल चंदेजलराशिनः // 29 वांशकेसति भुकेचंदेचमांसलेपुष्ठेसनिउदितेइत्यर्थः गुरौलगेचसतितदापथमंहलपवहणंश For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy