SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir णेशोपिहिदंतएवालौकिकैरित्याभूतोपमेयम् / अथज्योतिषग्रंयमारनमाणोविषयमा शुषः योजनसंबंधाधिकारिणःसूचयनकर्तव्यंउपजातिकयापतिजानीते. क्रियाकलापेति अनंता / ख्यज्योनिर्चित्पुत्र स्पसिह रामोमुहूर्तचिंतामणिमुहूर्तानादिनःशुष्हिविशेषाणांलक्षण यानदुपलक्षित कालोमुहूर्तशब्देनोच्यते तस्यचिंताशुद्धीहिस्तस्यामणिरियमुहूर्नचिना मणितज्योतिषग्रंथमातनोति निषेधतानामाधारस्तथायमपिग्रंथोनिरिवलमुहूर्तानामा धारइत्यन्वर्थनामा मुहूर्तचिंतामणिज्योतिषयंयमातनोति निषेधविध्यादिसनिवेशचि क्रियाकलापूपतिपत्तिहेतुंसंक्षिप्तसारार्थविलासगर्मम् अनंतदैवनसतः सरामोमुहूर्तचिंतामणिमातनोति 2 शेषेणनिरूपयतात्यर्थः ननुजीर्णथैरे वमुहूतविचारेसिइकिमनेनेत्यनआह कीदृशंमुहूतचिंतामणिक्रियाकलापपतिपतिह तुंक्रियाजातकर्मादिकारतासांकलाप:समूहः तस्य अमुकस्मिन् शुभदिनेकार्यमेतदस्मिनभुभदिनेनकार्यमित्येवरूपाद्रुततरंपतिपत्तिःसम्यज्ञानंतस्यहेतुंकारणम् अयम र्थः अन्यथेषुतिथ्यादिपकरणेषतिथ्यादिशद्विरुक्कातंत्रज्ञानंतत्तयकरणांनांपुन:पुन रालोडनेनसिध्यदितिगौरवम् अत्रले कस्मिन्नेवपद्येयोमुहूतोक्विार्यतेतस्यतत्रैवनिर्वा हइतिलाघवम् नन्वन्येषपियेषुएवंविधमुहूर्तनिरूपणातव्योंयंअमरत्यतआह पुनः For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy