SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथकवमृदुलघुनक्षत्रेषु हरौपणे अंतकेसरण्याआदित्येपुनर्वसौ एघुशैयासनादेः शय्या स ट्वादिरूपाआसनंपाठमृगत्वगादि आदिशब्दातपादुकातेषामुपभोगः इष्टःहितः दीपिकायाम् मै 4दुपुष्ययममादितिवनिचित्राहस्तोत्तरात्रयहराज्यविधातृभानि एनेषतावशयनासनपादुकानां संभोगकार्यमुदिनंमुनिभिःशमाहेइत्ति 21 अथांधादिनक्षत्राणिशार्दूलविकारितेनाह अंधा क्षमिति धातारोहिणा विधिरभिजित् दहनकृत्तिका भगःपूर्वाफाल्गुनी अन्यत्स्यष्ठम् 22 अं धादिनक्षत्राणांफलमनुष्टुभाह विनशर्थरति अंधनक्षत्रेषुपिनष्टस्यापहनस्यार्थस्यलाभःशीघंभा स्युलग्नेहिस्थिराव्यशशिनिचशादृष्टेशम केंद्रगैःस्याजोगःशय्यासना देवमृदुलघुहर्यतकादियइष्टः 21 अंधाक्षवस पुष्यधातजलभडीशार्य मांत्याभिधमंदाक्षरविविश्वमैत्रजलपाश्लेषाश्चिचांभवेत् मध्याक्षशिवपित्र जैकचरणवादविध्यांतकवक्षस्चात्यदितिश्रवोदहनाहिबुभ्यरक्षाभगम्य विनाथस्यलाभधिशाधमदमयलतः वनि मंदनक्षत्रेषविनष्यर्थस्यमयत्नत्तोलाभो भयनि मध्येमध्यनक्षत्रेषिनष्पार्थस्पदूरंपनगरादतीवदूरदेशेअवर्णवदीयदव्यममुकेनहतंभ | मकस्थले तिष्ठनानिलोकवाभिवतिलधिस्सनास्ति सलोचननक्षत्रेषुभत्याप्तीनश्रवणमपिल |धिरपिनभवतीत्यर्थः 23 अथधनमयोगेनिषिद्धनक्षत्राण्यतुष्टुभाह तीक्ष्णेति एतेस्तीक्ष्णादि For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy