SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir योर्वासरेषुतल्लग्ने मुक्ताफलरजनमयंभूषणमखिलंसुरजकंकार्यम् अथतारणानिमूलज्येष्टा | ॥श्लेषाः उग्राणिपूर्वावयभरणामघा आश्विनामृगौ हिदैवंविशारगा दहनः कृत्तिका एषुनक्षत्रेषुच ट्टितंशस्त्रंशसंस्थात् अदिनिर्वासवत्वष्टामैत्रमैंदववाजिनः सूचीकर्मननुमाणमेभिःपशस्यन इनिकक्षोच्चयोक्तेः अयसवर्णरूप्यादिपावभाजनमुहूर्नमाह वसिष्ठः लघुमैत्रवचरोसिनेंदुबुधजीववारेषु हेमरजतादिभाजन भोजनमारोग्यामृतयोग्येषुति 19 अथमुद्रापातनमुहूर्नेवस्था क्षालनमुहूर्तस्रग्धराह मुद्राणामिति यमदुचरक्षिषसंज्ञकैनक्षत्रः छत्वाराज्यमुद्रांकितुसवर्ण तन्मुक्तासहिनंचरझवमृदुक्षिपेशोसत्तनौतीक्ष्णोयाश्चिमृगेहि दैवदुहुनेश स्त्रंशसंघट्टिनम् 19 मुदाणांपासनसत्वमृदुचरभक्षिपदसौरेघस्ने पूर्णाजयारयनचंगुरुगुजास्तेविलग्नेशः स्यात् रूप्यादिनिष्पादनंसुदापातनमित्कच्यते टंकसालेनिभाषयाचांदसौरेयचंदशनैश्चर वर्जितवा रे तथापूर्णाजयारव्ये पूर्णापंचमीदशमापूर्णिमाः जयास्तृतीयाष्टमीत्रयोदश्यः एतासतिथिधि स्पर्थःशस्यात् तथागुरुशकास्तेनशाम् विलग्नेशः लग्नेशभयहैः सद्धिरित्यर्थः उमंच म्। दुवक्षिपंचरेसुभेषुयोगेप्रशस्तेशनिचंदवर्ये वारेनिथोपूर्णजयाव्हयेचमुद्रापनिष्ठाशमदानरा। ॥णाम् गुर्यस्लेवासितास्तेवामुद्राणांघटनंकचित् क्रूरयहीशलग्नेनकार्यभूतिमिच्छता अथक For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy