SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथमृदुनक्षत्राण्यनुएमाह मृगांत्येति - अधनाक्ष्णमान्यनुष्टुभाह मूलनि अभिचार कर्माणां भयंकरहसंमारणादि पदमः पशशिक्षा आदिशब्दाबंधनादिकस्मिंच अमाधोमुस्खोर्भमा खनिर्यस्मुखनक्षत्राणिइंद्रवजयाह मूलाहानि मूलं अहिआश्रेषा मिश्रकृत्तिकाविशारके उयंपूर्वा || यमपाभरण्य गतानिनवभानिअधोमुखानिज्ञेयानिआ पुष्य श्रवणयंरोहिण्युत्तरात्रयंचनयभा न्यूर्ध्वमुखानि मैत्राणिचित्रारेयत्यनुराधा-हस्त स्वातीपुनवेसज्येष्ठाअश्विनीएनानिनवभानिनियेमुखा। मृगांसचिवामित्रांमृदमैगस्तथा तत्रगीतांबरकीडाभित्रकार्यविभूषण म् मूलेंद्राहिमसौरीनाक्ष्णदारुणसंज्ञकम्तवाभिचारपातोयभेदा:प शदमादिकम् - मूलाहिमिश्रोगमधोमुखंभवेदूवोस्यमादेज्यहरित्रयंभुव 'नि एअधोमुखोयसपनिर्यमुखेषुभेपुशंकत्यंअधोमुखोर्धमुखनिर्यक् सुखरुत्यं सत्भवानि गरूउपराणे भरणीकृतिकाश्लेषामघामूलविशारिखकाः तिस्त्रःपूर्वास्तथाचैव अधोवस्त्राः मकीर्तिनाएषुवापानडागादिकूपाभूमितणानिवदेनागारस्यरखनननिधानस्वननंतथा गणितज्योतिषारंभंखनाविलपवेशनमूळ कुर्यादधोगतान्येवकार्याणिषभध्वज मोहिण्यानयापुष्योधनिष्ठा-|| चोत्तरात्रयम्भारुणंभवणंचैवनवचोर्धसरखास्तथा एषुराज्याभिषेकंचपट्टधचकारयेत अर्ध्वमुखा-|| For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy