________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यंमकरस्थगुरु: कोंकणदेशेगोउदेशेसिंधुदेशेचचमहत्पेषुपयोनिषिद-उन्नच मागधेगौरदेशेचसि धुदेशेचकोंकणे बतंचूडांविवाहंचवर्जयन्मकरेगुरो योन्यदेशेषुमंगलमर्थान्मध्यमम् अब लसंपलदो सागपाशस्थरवेकर गोजायेतिगोरप अजोमेष अंत्योमानामा पसिरा एश्यइतर अन्यराशौमिथुनादौअनिचारगोगुरू महातिचारेणसमागन सनपश्वास्कियनिर्टिन च कितः यदापूर्वराशिनोएकिमतराशिंनोएनिनागनिनदापिल्लुप्ताद लुप्तसंवत्सरउच्चने सलप्तसंच सरःशभकत्येअनिनिंदितनिषि उतच अतिचारगतोजीवस्तंराशिंनैतिचेसुनलुप्तःसंवसरो पर्योनायंकोंकणेमागधेचगौडेसिंधौवर्जनाय शोषु 2 गोजास्यकुंभेतरी तिचारर्गेनोपूर्वराशिगुरुरेतिवकित तदाविलुप्ताब्दरहातिनिदिनःशुभेषरे वासुरनिम्नगातर पर योगनिःसर्वकर्मसम्परान गोजात्यकोषपूर्वराशेःसका | शान्महानिचारेणायातिपूर्वराशिंचनतिनदारलुप्तसंवत्सरदोष एकः मेषेरझषेकुंभयानाचा | रणेगुरु नतत्रकाललोप: स्यादित्याहभगवान्यमा दशमासभोगानंतनाचारोपिलुसाब्ददोषोना स्ति चनः मासान्दशैकादशवापयुज्यराशेर्यदाराशिमुपैनिजावः भक्तेन पूर्वचपुनस्तथापिनलुप्त संवत्सरमाहुरार्या पूर्वसशिभेटेनपरिहारमुक्तेदानांदेशभेदेनपरिहारमाङ सेलुप्तसंवत्सरोरेवान || र्मदा सरानम्नगाभागीरथीनयोर्नयोरंतरेनिनिषिद्धा सच लुप्ताब्ददोषोधिमतेनमध्येसोमोबा For Private And Personal Use Only