SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुन्टी 171 || ग्वितान:स्वाभिःस्त्रग्नागातवाद्यौर्षिशेतदिति अयं विधिःप्रवेशेसाधारण कीरशंवेमभकूट|| शहं भकूटषष्ठाटकाहि उपलक्षणवाहिवाहपकरणोक्तंवोवश्यंनथातारेत्यादिकंचनेनापिक हम् वसिष्ठः राशिकूदादिकंसर्वदंपत्योरिवचिंतयोदिति अथवामगतार्कज्ञानपूर्वादिमुखगृह प्रवेशंचेंदवंशयाह वामोरविरिनि अष्टमपंचमहितायैकादशस्थानेभ्यःपंचसस्थानेषुस्थितेरचौ सतिप्राग्वदनादिकमंदिरेपवेष्टव्यगृहप्रवेशकर्तु मोरविज्ञेयः यथातस्मिन्लग्नेगृहमवेश:कली बामोरविक्सतार्थलाभतो पंचोप्राग्वदनादिमंदिरे पूर्णा तिथोपाग्वदनेगृहेशभोनंदादिकेयाम्यजलोत्तरानने 5 | मिष्यतेतस्मादष्टमयस्थानंततःपंचसस्थानेषर्केसतिपूर्वाभिमुरखेगृहेपवेशकर्तुमिःसूर्यः | स्यात् तथालग्नागपंचमस्थानंतता पंचसस्थानेषुरवौस्थितेदक्षिणाभिमुखेवामोर्क तथैवल ग्नाग्रहितीयस्थानंतता पंचसस्थानेषुरचौस्थितेपश्चिमाभिमुखेवामोर्क तथैवलग्नाद्यदेकाद शस्थानंततःपंचमस्थानेषुसूर्यस्थितेउत्तराभिमुरगृहेषवेशकर्तुमः सूर्यइत्यर्थःउत्तंच रंधासुधारनादायासंचखर्केस्थितेकमात् पूर्वाशादिसुरवंगेहविशेडामोभवेद्यतरनि पूर्णातिथाविति || For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy