SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सु-री- चीपाणिविशेष सूकर पसिदः अहिः सर्पः शशक पसिर यानसमयेएषांगोधादानांकानंस्वमुखे या म. 153 नान्यमुखेनवोच्चारणंशसंचपुनरेनेषांगोधादानांशब्दोरुतं अथवाविलोकनंदर्शनंनिषिद्धम् कपि कक्षाणांकपानांवानराणांकाक्षाणांभल्लूकादीनामतोगोधादियोव्यत्ययोशेफ यथा वानराणांभल्लू कानांकीर्तननिषिदंतेषामेवदर्शनंशब्दितवाननिषिरशामित्सर्थ नयुत्तारइति नद्यागंगादेरुत्तार भयेभयसंबंधिनीकार्येपलायनादिकेपवेशेगृहपयेशे समरेसंगामे नष्पार्थस्यनष्टदव्यस्यसंचाक्षणेगवेषेमायुक्ताः शकुनाच्यत्यस्ताविपरीताज्ञेया भशकुनाविषाश्चेत्यादयोऽशभाज्ञेया वंध्या गोधाजाहकसूकराहिशशकानांकीर्तनंशोभनंनोशब्दोन पिलोकनंच कपिकक्षाणामतोव्यत्यय नयत्तारभयप्रवेशसमरेनषार्थसंवीक्षणे व्यत्यस्ताशकनानृपेक्षणविधीयानोदिताःशोभनाः 104 वामांगकोकिलापल्लापातकीसूकरारला पिंगलाच्छुछुकाश्रेष्ठाशिवापुरुषसं जिता 105 चर्मेत्यायशभशकुनामफलराज्ञेया नृपेति नृपदर्शनार्थगमनेयाचा |यामुदिताविपाश्चेत्यादयः शभाज्ञेया: भूपावलोकनेशकुन प्रयाणवदित्यक्तोराजदर्शनस्यमयस्थान / खादपवादोयम् we अथान्यदप्यनुष्टुभाह वामांगेइनि कोकिलापल्यौपसिद्धौ भोनकोदुर्गेनिमू 153 करीजात्यवटिकारलापक्षिविशेष पिंगलामेरेची लुकाकु दश शिवासगाली पुरुषसंज्ञिता| For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy