SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्थायाःपंच गंडानिगडयोरायमापदपद्धरिकाः व्यायातेचादिमानवघटिका: वा.३४ 35 अथ ॥पक्षरंभतिथीरावश्यकलेतन्निएवज्यपरश्चानुष्टुभाह वेदांगेति चतुर्थीषष्टाअष्टमीनचमीहादशी चतुर्दशीरना-पक्षरंभतिथयोज्ञेयाःआमुशमहत्यस्यावश्यकखेसनिआदिमा:क्रमानवसंकमनुत खाशाशरानाडीस्यजेत् यथा चतुर्थ्याः आदिमाअष्टपटिका पक्ष्यांनव अष्टम्यांचतुर्दशनवम्पांपंचविंशति हादश्यांदशचतुर्दश्यांपंचपटिकारस्त्याज्याइसर्थः पराउरिता: समाज्ञेया वसिष्ठः चतुर्द शाचतुर्थाचअपमानवमीतथा षष्ठीचबादशाचैवपक्षछिद्राव्हयारमा कमादेतासतिथिषुपर्जना| बस्वकमनुनखाशाशरानाडीपराःशमाः 36 कुलिक कालवेलाचयमघंट चकटका याश्वनाडिका भूताष्टमनुतलांकदशशेषास्तशोमना- दोषनाडीयकर्मसतं सर्वविनश्यनीत्यादि कश्यपेनसर्वसाधारण्येनदशैववर्जिताः 36 अथकुलिककालवेलायमपर ककंटकदोपानलाइ कुलिकरनिवर्तमानवारान्मंदेशनैश्चरेगणितेसनियोंकोभवतिनस्मिन्दिय ॥णेयोंकस्तसंख्यालंक्षणोमुहूर्तः कुलिकोपपति एवंबुधेजावे भौमेवर्नमानवाराङ्गणितेयोंकोभवति- // ससहिम कमात्कालवेलायमघंटकंटकसंज्ञादुष्टमुहूर्नाः स्यु यथारविज शनि सप्तसंख्याक तस्मि द्विगुणेचतुर्दशजाता तेनरवौचतुर्दशोमुहूर्त कुलिक एवंबुधसंख्याचवार तनादिगुणोएमो|| सहूर्तः कालवेलाजावेपंचहिम्मेदशमोयमघंटे औमेतृतीयेहि षष्टोमुहूर्त कंटकसंज इत्यर्थ - For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy