SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूर्वदिशमारश्यअष्टदिक्षज्ञेयाः यथा पूर्वस्यानचम्पा नवमीमनिपच्चआग्नेयांशिववड़यः एकादशी तृतीयाचनावमपि एनास्निथयोयोगिन्यइनिजातास्तिथयः संमुखवामगानशस्ता यथा माच्यागंतुः पनिपसंमुखीदक्षिणांगंतुर्गमगा प्रतीच्यांगंतु पृष्ठगाउदीच्यांगतुर्दक्षिणावंससिदिक्षस स्तिथगोविचार्यास्तत्रसंमुखपामगाश्चतिथयोनशमा अर्याइक्षिणापृष्ठगाशमा उक्तंच पृष्ठतोदा भूमिद्यब्यदिदिकसूर्योगाशंकेशाग्निसायका 1247 1012 6691135 मेषादिधातलग्नानियात्रायांवर्जयेमधीः नवभूम्य शिववड़योक्षविश्वेऽर्क कृताःशकरसास्तुरंगतिथ्यः हिदिशोमावसवश्चपूर्वन स्युस्तिथयःसंमुखवाम गानशस्ताः 9.11 35.13 13 4 14 67 152 10.30 ॥३॥कीबेरी नोवैपरीत्येनकालोबारे कांग्रेसमुरवेतस्यपांशः राजावतोपरत्येनगण्योयाश सुरेसंमुखेवजेनीया सक्षिणवापियोगिनीगमनेहिता चामसंमुरपयोर्नेष्टावायुमेवंविचिना येदिति 1 अथकालपाशयोगंशालिन्याह कौबेरीनरनि कौबेरीउत्तरादिक्तस्याः विपरीनदिक्षअर्काघेवारेकालस्यान नयथा रवावुत्तरदिशिकाला दक्षिणेपाशइत्यर्थः च वायव्याकाल आग्नेय्यांपाशा एवं भौमादिषफिरात्रीकालदिशिपाशइनिवैपरीत्यंज्ञेयमधरतीयात्रायुद्धादिश्वसंमुखेवज्यो उक्तंचखसेक्यो वारोस्थः पूर्वदिग्भागेततः सव्येनमंदग यत्रस्थस्तत्रकाल:स्यात्याशस्तस्यतुसंमुख दक्षिणस्थः शुभःका For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy