SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir णयेच्चांदनिथिवारंचमिश्रितम् सप्तभिस्तहरेद्भागपंचशेषतुटेलकम् सूर्यभागणयेच्चांदंतिथिवारंच मिश्रितम् अर्कसंरव्यहरेडागंनवशेषतुगौरवम् प्रवेशेगौरवंदद्यान्निर्गमहिंवरंतथा तस्करेटेलकंदद्या तूघबाउंसर्वकर्मस इतिज्योतिर्निबंधे 36 अथपानचंद्रशालिन्यातत्परिहारंचानुष्टुपदयेनाह भूपंचे नि आग्नेयोति रूपद्यग्नानि मेषादिराशानांभूपंचांकेत्यादिकोघाताख्यचंद्रोजेयः यथा मेपस्यपथमो |मपएव पस्यपंचमः कन्यास्थः मियनस्यनवमः ककेंद्धितीयः सिंहेषष्ठः कन्यायादशमः तुलायास्कृती भूपंचांकचंगदिग्पडिसप्तवेदाष्टेशाकश्चिघातारव्यचंद्रः मेषादीनांराजसे वाविवादेवायुद्धाद्येचनान्यूत्रवर्ण्यः 27 आग्नेयखाष्ट्रजलपपियवास वरोदसे मूलबालाजपादक्षैपिच्यमूलाजभेकमात् 285 यः रश्चिकस्यसप्तमः धनुषश्चतुर्थः मकरस्याष्टमः कुंभस्यैकादशः मीनस्यद्वादश: यातचंदोराजसेवा यांविवादप्रतिवादिनांसहकलहेयुद्धाद्यआदिशब्दान्मृगयादिषुवमः अन्यत्र विवाहान्नपाशनादिमंग लकृत्येनवर्यः उत्तंच युद्धेचैवविवादेचकुमारीपूजनेतथा राजसेवावाहनादौघातचंदविवर्जयेत् ती र्थयात्राविवाहान्नपाशनोपनयादिषु मांगल्यसर्वकार्येषुधातचंदनचिंतयेत् अबलाघवार्थवानपुवेणगोविंदपयाम् मेषकन्याधटहरिनकयुग्मधनुषा. मीनसिंहधनुकुंभापातचंदाअजादिनरनिया नचंद्रमेषादिराशिषुकृतिकादिभानांचरणाएतेारतिकेचिदंति 27 28 5 5 5 For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy