SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नथाशत्रुगृहस्थितेषुअग्न्याधानंनोकार्यम् * अथलग्नगाईवसंततिलकेनाह नोकर्केति कर्कम करमानकुंभानांनवांशेलग्नेचाम्याधानंनोकार्यम् अग्नेचंदेसतिनोकार्यमा मंद्रोपलक्षणत्वाच्छुके पिनोकार्यम्त्यस्यचाधानलग्नस्थेचंदेच गुनंदने पतितस्यजानोग्निर्निर्याणसनतंकुलेशनिकश्य पोको विशशाज्येति सूर्यचंद्रगुरुभोमेषुत्रिकोणेकेंद्रःषतिभवगेषुभवगेएकादशस्थेएनत्स्थान स्थितेषुसत्सारैर्बुधशकशनिराहुकेतुभिधिलाभषट्रपस्थितीतायैकादशषष्ठदशमस्थानस्थि नोकूनझझपकुंभनुवांशलग्नेनोजेननौरविशशाज्यकुजेषिकोणे के द्रौपाधायगेचस्लिामेषवस्थितै धनशहियुतेधिलग्ने र चापेजविननुस्थेवामेषामेबरयुनल तैसद्भिःआधानदिनस्यानिधननिाम . टमस्थानशडेलग्नेअटमस्थानेशायहोपिनशुलथवानिधनशडरतिनिधनमष्टमलग्नंक स्मादित्याधानकर्तुर्जन्मराशिलग्नाप्यामटमंलग्नमित्यानस्यशवंतदभावदनियावत लेनयुक्तेलग्नसर्थः अत्रव्याख्यानहयेपिपमाणसद्भावाद्यमपियुक्तम् अत्रनिधनशडिश्चताभ्यांयुनेलमइत्यर्थ थाम्याधानकर्तुसंधानउग्नवशायोगकर्तृखयोगाननुष्टुभाइचापतिजीवेगुरोचा। पेधनुस्थेलग्नगेसति आधानलग्नेधनुरारज्येगुधिष्ठिनेसनीत्यर्थ अयमेकोयोग अथवाभीमे || For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy