SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मु-री नाहान्मंडनादपिसुंउनमिनि सहतिक निजकुलेत्रिपुरुषमध्येपुत्रस्यकन्यायावामंडनारिवाहामुंडनचौलोप निधनयनसमावर्तनादिवानहनपण्मासमध्येनकार्यम् जामः कुलेऋत्रयादग्मिंडनान्नतुमुंडनम्पवेशानिर्गमंचैवनकुर्यान्मंडनत्रयमिति अत्रविशेषः शाईवेवसमावर्तनकंसचौलंकेशांतमेवानिवरंनि नज्ञा दौरंपुरस्कृत्यानियस्याच्चत्वारितस्मादिहमुंडनानि चूडासीमंतकेशांतविवाहोपनयान्बुधा गुरु मंगलमित्याहुसदन्यल्लपुमंगलमज्येष्ठंकृत्वातुषण्मासनकुल्लिपुमंगलमकुर्वनिमुनयः केचिदन्ये |स्मिन्नपिवत्सरे लघुवामंगलंकार्यकार्यनैमित्तिकहित पुत्रोयह प्रवेशारख्यः कन्योराहरक निर्गमः मुंडन नचसहजयोयेमापोःसहोदरकन्यकेनसहजसतोद्दाहोर्थाब्देशुभेनपित क्रिया 16 चौलमित्कक्तंबनोहाहौतुमंगलम् चौलंमुंडनमेवोक्तंवर्जयेहरणात्परम् मौजानूम यतःकार्यायनोमौंजीनमुंडनम् अभिन्नवत्सरेपिस्यात्तदहस्तत्रभेदयेन्-अभेदेदियसस्यापिनकुर्यादेक मंडपेइति एषांसमूलखेदेशकालसंकटेसतिबोहव्यम् उक्तंच एकोदरयोईयोरेकदिनोहहने भवेन्ना श भयंतरएवैकेदिनप्याहुःसंकटेचशामभपतिषिडलग्नंसंपातेसंकटेमहति एकोदरसंभवयोरेकाहे। भिन्नमंडपेकालेइति बनिसहजयोः सोदेरयो यो सहोदरकन्यकेनदेयेनोझलेभारदः नचैकजन्म || 94 नोःपुंसोरेकजन्येतुकन्यके नूनंकदाचिदुद्योनेकदामुंडनयमिनिअपचकारोऽनुक्तसमुच्चयार्थस्तेन For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy