SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निसमस्तवेदवित एवंयमांशगेशनिनवांशसंस्थितेचंदेसनिलग्नेगुचसत्तिसिनधिकोणगेसतिनिनिर्पण: स्यान् महेअक जीवेलग्नमधिष्ठिनेमृगुसतेधर्मात्मजस्थविधोकांशेखिलवेदविद्रविसतस्याशेहतमोधम तिला लग्नंसर्वगुणोपेतंलभ्यतेन्यदिनेनसन् दोषाल्पवंगुणाधिक्यंबहुसंमनमिष्यते दोषदुष्टोहिका लोयःसगृहातुंनशक्यने दोषावेधादयोमहादोषारसर्थः 3 अधानध्यायानजनचपलार्थयाह शुविसुऋतिअनध्यायाः आषाढशुकूदशमीज्येष्ठभुदितीया पौषशुक्कैकादशी माधशद्वादशीएनाअनध्यायाः भूतश्चतुर्दशीनदादिभिनयंचतुर्दशीपूर्णिमापतिपदः कृष्णपक्षेत्रमावास्यानन्मध्ये अष्टमीचनयोःसमाहा समस्तवेदविद्वतीयमांशेगेतिनिर्पणः 53 शुचिऋपौषतपसांदिगश्चि रुद्रार्कसंरब्यसितनिथयः स तथासंक्रमणसूर्यस्यनिरयनंसंक्रांतिदिनम् चकारान्मन्दायास्मि तिथीमधावित्यादिनोक्ताः तत्रापाढशुक्लदशमीपोषमुकादशीचमन्चादाव्येष्ठशक्लहिनीयामाघशु-दाद शीचसोपपदे अद्यपिचैत्रशुरदृतीयामन्नादिः बैशारतवद्धतृतीयायुगादिस्सथापिनेउमेतृतीयेनानध्यायो नयैरफाल्गुनहष्णहितीयाचातुर्मास्यहिनीयापिनानध्यायः नासांपाशस्याभिधानान् नथाचयसिस याचे वैशावसितातृतीयामाघस्यसप्तम्यथफाल्गुनस्य रुष्णेहितीयोपनयेप्रशस्तामोक्ताभरद्वाजपसिष्ठमुख्यै रितिबन्यासांयुगादिमन्वादीनांबनबंधेअपसंगादेवअग्रहणम् केपिदाचार्या याचैत्रवैशारदेनिवचनंलि रिवत्वापिस्वेच्छयानांगीकुर्वनि नत्रशपथमात्रमेवप्रमाणनपश्यामइत्यलम्जन्मनेतृतीयेअनध्यायत्वेनज्ञेये For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy