SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशी रचौ 13 हादशी एनेयोगा कवचारख्याज्ञेयाः तथापतिपत्बुधवासरे सममारधिया रे संवर्तयोगाअधमास्यात अथषष्ठीआद्यापतिपत् अमाअमावास्यारदधावनेदेतानाकाष्ठा दिभिर्मलनिराकरणेअधमाः निपिडा स्युः कचिन्नवमीरविवारयोरपिनिषेधा काशारखेडेपनि पदशमीषष्ठीनवम्यारविवासरू दंतानांकाष्ठसंयोगोदहेदासप्तमंकुलमिनि 6 अथकपरिक्षे निषिइतिथिरिंद्रवंशाउंदसाह पश्यष्टम्योपसिझे भूतश्चतुर्दशी विभुक्षयोमावास्या एना सानिथिषुनापुरुषः तैलंपलंमांसम् क्षरक्षौरम् रतमैथुनम् नौसेवेन यथाषध्यातैलम् अष्ट पट्यादिनिथयोमंदादिलोमंपनिपडझे सप्तम्य धमा-पध्यायामावर धारने 6 षष्यष्टमीभूतविधुझयेषुनोसेवेतनातैलपलेकरंरतम् नाभ्यंज नंविश्वदशरिकेतिथौधारीफले स्नानममादिगोवसत्.. म्यांमांसम् चतुर्दश्यांसौरम् अमावास्यायांमैथुननसेवेतेत्यर्थः विधुक्षयःसर्वोपलक्षकः यसि वःस्त्रासेवनपर्वरूपक्षमध्येपलंचषषीषुचसर्वनलम् नृणांविनाशायचतुर्दशीषुक्षरक्रियास्या दसकत्तरासु नारदा व्यतीपातेचसंझांतावेकादश्यांचपर्वस अभौमदिनविष्यांनाभ्यंगंनचवैश्तावित्ति पणिवसिष्ठाह चतुर्दश्यष्टमीकृष्णाअमावास्याचपौर्णिमा पुण्यानिपंचपळ ||णिसंक्रांतिदिनपस्पति अतिथिस्ताकालिकायास्या उत्तंच स्नानेवाभ्यंजनेचैवदंतधाव For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy