SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | विषयंज्ञेयम् अथमोणकालज्यने निगदिनेभोक्तेगर्भाननेष्टमेश्यादिकेकालेन स्मिन्द्रिगुणिनेगनेस सम्म नितनबंधनंगौणमाहुः यथा बाह्मणस्यषोडशवर्षपर्यनम् क्षत्रियस्पराविंशतिवर्षपर्यनम् वैश्यस्यचन / शनिवर्षपर्यनंगौणमित्यर्थः मनुः आषोडशाब्राह्मणस्यसावित्रीनाभिवर्तते आहाविंशाब्रह्मबंधोराचतुर्विशनिर्विश: अनऊयत्रयोप्येनेयथाकालमसंस्छनाः सावित्रीपतिताबाह्याभयंत्यपिचगर्हिनारनिकेश वः स्वस्वमौजामुख्यकालेश्रेष्ठमध्याधमा समाः तिस्र केशवदैव प्रोक्तामौंजीनिबंधनेदनि 39 अथव नबंधनक्षत्रादिकंचसंनतिलकेनाह क्षिपेति गार्याणांबुपनिष्ठेत्यादिनादक्षिणायननिषेधादुनरायणमास वैश्यानांपुनरष्टमेप्यथपुनः स्यादर्शवत्सरेकालेयहिगुणेगतेनिगदितेगो णतदाहुर्बुधाः 36 क्षिपध्रुवाहिचरमूलमृदुधिपूर्वारौद्रेर्कविगुरुसितेंदु दिनबनसन पढूंपशास्तमितिमासानामुक्तवान्नक्षत्रादिकमेवोक्तम् नत्रकाश्यपः ऋतौवसं तेविषाणांग्रीष्मराज्ञांशरद्यथा विशांमुरव्यंचसर्वेषारिजानांचोपनायनम् साधारणंचमासेषुमाघादिषु. चपंचस क्षिति क्षिपाणिहस्ताश्चिपुष्याः वाणिरोहिण्युत्तरात्रयम् अहिराश्लेषा चराणिप्रवणधनिधाशनतारापुनर्वसस्वात्यः मूलम् मृदूनिमृगरेवनीचित्रानुराधाः निखःपूर्वारोदेआयाम् एषु द्वाविंश |निभेषुव्रतबंध सन् उसंच पाजापत्यादिषडक्षेभगादिषुपंचस मूलादिदशकेचैवसमैत्रेचतवंधनमि || ति अर्थाभरणीकृतिकामपाविशाखाज्येष्ठासनकायमित्यर्थ एनानिसर्वशारवानक्षत्रमेलकाभिशायेणो For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy